SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ No. 37.] CHIRAVA INSCRIPTION OF SAMARASIMHA; SAMVAT 1330 2 91 - --- - 23 निधान पदे पदे प्राज्यलसविधाने । पामः सुभूमीमति चीरकूपनामास्त्यदी षामलमोरकूपः ॥४ तयाधिपत्येन धनाप्तिशालिना प्राप प्रसाद गुहिलामअचनः । श्रीप 24 प्रसिंहचितिपादुपासिताबायोगराजः किल विप्रवेषात् ॥३५ स योगराजः प्रथम पृथु श्रीरकाण्यत्तत्र पवित्रचित्तः । श्रीयोगराजश्वरदेवगई योगेखरौदेव28 गृहेण युक्तं ॥३६ पूर्व मुहरणेनेहोहरणखामिशांगि(शाङ्गि)गः । इयं विधापितं रम्यं पूर्वजोहरणार्थिना ॥३७ ज्ञात्वा सत्वरगत्वरं जगदिदं सर्व गणेभ्यः सतां पर्यालीच्य वि28 शेषतश्च विषमं पापं तलारवलं । धर्मे धूर्जटिपूजनप्रतिके नित्यं मनो न्यस्त वानात्मानं मदनश्चिकीर्षुरमल जन्मन्यमुभिबपि ॥३८ प्रमहोत्रमहत्तमेन शिथ(व) 7 योर्यस्मादमू कारिती प्रासादो ननु योगराज इति विख्यातिन पुण्यात्मना । मातु र्वप्रथात्मनश्च मदनो वंहीयस श्रेयसे लक्ष्यालंकत उद्दधार तदिमावाजन्म 28 शुधाचयः ॥१८ वाले लायसरोवरस्य रुचिर पश्चानवे गोचरे केदारी मदनो ददौ प्रमुदितो हो हो विभज्य स्वयं । दुर्गानुत्तरचित्रकूटनगरस्थः क्षेमहीरू29 सुतो भवेद्यार्थमवद्यमोचनमना देवाय देव्यायपि ॥४० वयराकः पाताको मंडो भुवणोथ तेजसामंती । परियापुत्रो मदनस्त्विदमभिधैः पालनीयमिदमखिलं ॥ 30 ४१ भाविभिगत इंश्यैरन्यैरपि रक्ष्यमात्मपुण्याय । विश्वं विनश्यदेतद्धर्मस्थानादिक वस्त २ यावच्चंद्रविरोचनो विलसतो लोकप्रकाशोद्यती तावहेवग्रहहयं विज 31 यतामितमदामास्पदं । उर्त्तास्य च नंदतु प्रमदवाबमायादनुग्राग्रणीरन्येप्यस्य सनाभयो गतभया भूयासुरुत्पाततः ॥४३ पाशुपततपस्विपतिः श्रीशिवराशि: सशौल] 32 गुणराशि: । आराधितैकलिंगोधिष्ठाताचास्ति निष्ठावान ॥४४ श्रीचैत्रगच्छगगने तारकबुधकविकलावतां निलये । श्रीभद्रेश्वरसूरिर्गुरुरुदगाविष्कवरणांगः [४५] 33 श्रीदेवभद्रसूरिस्तदनु श्रौसिधर्मनसूरिरथ । अजनि जिनेश्वरसूरिस्तच्छिष्यो विजयसिंह सूरिच ॥४६ श्रीभुवनचंद्रसूरिस्तत्प भूदभूतदंभमलः । श्रीरत्नप्रभसूरि मां 34 स्तस्य विनयोस्ति मुनिरव ॥४७ श्रीमदिखलदेवश्रौतजःसिंहराजकतपूजः । स 'प्रशस्तिमगेदिर बचिर्ग चित्रकूटस्थः ॥४८ शिष्योमुष्यालिख[भ]
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy