SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ No. 37.] CHIRAVA INSCRIPTION OF SAMARASIMHA; SAMVAT 1330. 4 क्ष्मीस्तस्थौ विहायास्थिरतां सहोत्यां ॥४ श्रीजैन सिंहस्तनुजोस्य जातोभिजातिभूभृत्यलयानिलाभः । सर्व्वत्र येन स्फुरता न केषां चित्तानि कंपं गमितानि 289 5 सद्यः ॥५ न मालवीयेन न गौर्जरेण न मारवेशेन न जांगलन । म्लेच्छाधिनाथेन कदापि मानो म्लानिं न निन्येवनिपस्य यस्य ॥६ तेज: सिंह इलापति: 6 समभवत्तस्यात्मजन्मा चिचक्ररुचिराचारो चूडार्थने ॥ नयी चातुर्योच्छ्रयवंचिताच्युतवधूवं चप्रपंचीञ्चयः । विचारांचितं चित्तं न्यंचितचापलं च चंचचंद्रमरी रचयन् श्रीचंद्र 7 ७ तदनु च तनुजन्मा तस्य कल्याणजन्मा जयति समरसिंहः शत्रुसंहारसिंहः । क्षितिपतिरतिशूरचंद्ररुक्कीर्त्तिपूर: स्वहितविहितकर्मा व (बु) समम् ॥८ इतथ ॥ जात 8 ष्टांटर ज्ञातौ पूर्वमुवरणाभिधः । पुमानुमाप्रियोपास्ति संपत्रशुभवैभवः ॥ यं दुष्ट शिष्टशिक्षणरक्षणदक्ष त्वतस्तलारक्षं । श्रीमयनसिंह नृपतिश्चकार नागद्रह दंगे ॥ १० 9 अष्टावस्य विशिष्टाः पुत्रा अभवन्विवेकसुपवित्रा: । तेषु व ( ब ) भूव प्रथमः प्रथितयशा योगराज इति ॥११ श्रीपद्मसिंहभूपालाद्योगराजस्तलारतां । नागदपुरे पौरप्री प्राप 10 तिप्रदायकः ॥ १२ बभूवावरजस्तस्य रसभूरिति विश्रुतः । केव्हल स्तनयोमुष्य मुख्यः पौरुषशालिनां ॥१३ उदयीत्याख्यया ख्यातस्तत्सुतो विततोदयी । अभूज्जातस्तु तत्पुत्रः कर्मण: 11 सङ्घ शर्मणः ॥१४ योगराजस्य चत्वारश्चतुरा जज्ञिरेंगजाः पमराजो महेंद्रोथ चंपकः चेम इत्यमी ॥१५ नागद्रहपुरभंगे समं सुरत्राण सैनिकैर्युड्डा । भूतालाहटकूटे 12 पमराज: पंचतां प्राप ॥१६ वा (बा) लाहादनवयजा महेंद्रतनुजास्त्रयस्त्वजायंत । नयविनयपरपराजयजातलया विहितदीनदयाः ॥ १७ बालाकस्यांगज जात: पेक्षाको विं 13 लस[]लः । सुतोभूत्तस्य सामंतोऽनंतोपास्तौ कृतोद्यमः ॥ १८ बालाकः कोह[ड क ग्रहणे श्रीजेनसिंहन्तृपपुरतः । त्रिभुवनराणकयुद्धे जगाम युड्डा परं लोकं ॥ १८ तहि
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy