SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ No. 9.] 20 21 22 23 24 25 TWO PARAMARA INSCRIPTIONS. 1-06-0 निवेसि (शि)ता: ॥२५॥ अत्राशो (सो) त्परमारवं [‍]विततौ लब्धा (ब्बा) न्व [य] पार्थिवो नाम्ना श्रीधनिको धनेस्म ( श्व) र पूव त्यागेककल्पद्रुमः 1 निन्धे स्वकीयं वपुः ॥२५॥ श्रीमहाकालदेवस्य निकटे हिमपांडु [] [ख * ] पृथ्वीभ्रतविष मुष्टिमध्ये रं । श्रीधनेश्वर इत्युच्चैः कीर्त्तनं यस्य राजते ॥२७[॥*] चञ्चनामाभवे(व)त्व(त्त)स्माङ्ग्रातृस्नुर्महान्नृपः 1 रथे....--.. ~-~.. [॥२८॥ * ] -~- ख्यया विख्यातः करवालघातदलितद्दिद्बुभिकुंभस्थलः । यः श्रो ww. खोटि (हि) क देवदत्तसमर: श्रीसीयकार्थे कृती रेवायाः खलिघ[दृ]नामनि तटे युध्वा (वा) प्रतस्थे दिवं ॥ २८ ॥ 471.. [*] 131 47 वासितां ॥ ३० [॥*] पातः कोर्त्तितरंगिणीस (चुल (लु) कित चैलोक्य सीमांत रस्त्यागी महतां वंशोद्भवा लभ्यते । रा सत्यपराक्रमो [गुण* ]निधिः श्रीसत्यराजोभवत् । यः श्रीभोजनरेंद्रदत्तविभवः सार्धं रणे गुरेः कृत्वा[सं] - [ ॥ ३१ ॥ * ] - भाग्यभागीरथीमेचः (त्तुः) कीर्त्तिषु चाहमान ---- -- जश्री: सहनेव येन सहजश्रीमन्मतिः खामिना यस्याः स्यादुपमानमादिपुरुष (षा) पीत [स्त ]नी देवकी ॥३२[ ॥ *] तस्या ख्यातः श्री [ 1 *] खत्पत्री भूरिदाता नयविनय महापंडितस्तद्दरिष्ठः 11^. लिंग (ब) राज: प्रकटसुभटता (तः) सृष्टिषु व्र (ब्रह्मकल्प: 1 Correctly. The first syllable is lengthened for the sake of the metre. — स्वि (स्व) प्राप्तवलित्वा क[लि ] युगमधिपद्देषिणो निर्हखित्वा [ ॥ १३* ] भोगत्यागौ गृही [त्वा] . ७-.: । श्रीमंड
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy