SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 48 26 27 28 29 80 31 EPIGRAPHIA INDICA. लोक इत्यस्य लघुभ्वाताभवे (व) नृपः ॥ ३४[*] सू(शू) रस्त्यागी न शोलो दि पवित् कंदप्पभिः कामिनी चित्तचौर: 1 सामंतानां मूर्ध्नि दत्तांहिरेको राजत्युब्बमंडले मंडलोकः ॥३४ (३५) [॥ * ] अपि च ॥ भोज .~-~.. [[*] v-v.. ॥३५(३६)[u*] येनादाय रणे कन्हं दंडाधीसं (शं) महाव (ब) लं । अपिसं जयसिंहाय सा [ खं] [VOL. XXI. गजसमन्विषं (सं) ३६ (२०) [n] जयत्यसौ श्रीपरमार वंशो यत्र प्रभुः श्रीजयसिंहदेवः । जात: प्रसा (शा) खासु च यस्य तुंगसामंतपूज्य~-~-- [॥३७(३८) ॥] भक्त्या कार्यत मंदिरं --- 1-0 स्मररिपोस्तत्पांशुलाखेटके । यस्योत्तु ( त्तुं ) गशिर: - प्रदेशनिहितैर्दीपोत्सवे दीपकेईस कज्जलमंजयंति नयनान्यादाय सहस्रियः ॥ ३८ (३८) [ ॥ *] सुष्टिमुपाहतवानपि यः f.v~~-~~-~- [1"] ~~-~~-~- भुवि सोप्यवतीर्य भवेबृपतिः ॥ ३८ (४०) [ ॥ *] शरदारुमृदालयमोशकते कुस्तेस्पध[नो] दिनमेकमपि । दिवि वर्षसहस्रमुपास्य सि (शि) वं पुनरव महीपनतः प्रभवेत् ॥४० ( ४१ ) [ ॥ * ] (बृहदाम 512300-00. [*] कामयतेपि महेंद्रपदसुरनाथमपि खलयेदचिरात् ॥४१ (४२) [ ॥ *] 1221 33 यदि पक्षमहेष्टकया तरुभिर्व्वरसारश (शि) लाघटिते घंटयेत् । निखिलामस्से (शे) खरवहनया निविसे (शे) हिंदि पृष्टपदांवु (बु) रुहः ॥४२ (४३) [*] बिषाणजं I प्रासादमध माषेयं शिव एवं करोति यः ॥४३ (४४ ) [ ॥ * ] रात्रा सी (श्री) जयसिंहेन अस्मै देवाय भक्तितः । इषभं प्रति भोगार्थं मानें पिंसो (भो) पक्षो दतः ॥४४ (४५) [* ]
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy