SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 46 14 15 16 17 18 19 सरोरुहपक्षनेत्रो EPIGRAPHIA INDICA. [*] विद्यानि [धिः * ] चंडपाणदंड व्यापार कौस (श)लविदग्धभुजो नरें 122300 समभवं ( वं) स्तेपि कूपा: [VOL. XXI. सर्प त्युद्दाम दप्पत्कट करटिघटामेदुरे यस्य सैन्ये मेदिन्यामक्षमायामसहभ रघुरां धर्तुमुहर्तुकामः । प्राणशेषस्तु [शे]षः ॥१७ [*] यस्मि विजेतुं प्रचलति व (ब) लवत्तुंगमातंग सैन्य चोभचीणप्रवाहाः प्रमथितमलिनोमंडपोडोनहंसाः [] ---- --- 3: 124[*] 230300 कर्मो मव्यथाभिः समजनि निभृव: (तः) --V वैरिखोवा (बा) ष्प पूरे रुघु [ख] लेह्या: ॥ [ १८ ॥ *] यत्प्रतापवु (बु) दो दर्शयन्त्रात्मनो रूपं विद्यास्सु (स्फुरितविभ्रमैः । भूत्वा का (दा) नवर्षी प्रजास्वभूत् ॥१८ [ # *] भुक्ता सि(शि) रसि शत्रणां खन :...-.. [*] ~ – रियं ॥ २०[॥*] तमनु विनतभूभृश्चक्रचूडा चिंतांत्रिः प्रतप ति जय [सिं] ह: पार्थिवों माव (ल) वानां । चटुलतुरगसेनापांशुभिर्य: प्रयाणे कलुषयति चतुर्णामर्णवानां पयांसि ॥२१[*] यद्दा (चा) हु: सौ (शौर्यवेगो 1332 [अ] मरयुवतिभि: -1 कीर्यते पुष्पवृष्ट्या । हेलाकष्टासिदंडाहतसु ----- भटघटाकंध कंडा 'स्थिखंड ता: कंडल प्रथपोतद्रक्तधाराप्नुतसमरधरापृष्ठ नृत्यत्कवं (बं) ध: ॥२२ [ ॥ *] कपोलकेलिकषणत्रुव्यत्कठोर [द्रुमा*] [*] होईण्डविलास डंव (ब) ररणचंडासिधाराजले द्राग्म ( ) व्यंति वि पचवारणघटाः संग्रामसीमास्पृशः ॥ २३ ["*] यस्यानौ यमजिह्नाभं खड्गमालोक्य विद्दिषः 1 प्राप्यायुषः मुंचति जीवि [तम् ॥ २४ ॥ *] का Read खधक ठा. --..
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy