SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 0.18.] THE PENUGULURU GRANT OF TIRUMALA I: SAKA 1493. 251 86 जामुदारयशाः । अतिविरुदतुरगध'हो मतिगुरुरारम86 गधमान्यपदः [३५] शल्यारिनीतिशाली कल्याणपुराधिपः 87 कलाचतुरः । चाळिकचक्रवर्ती माणिकमहाकिरीटमहनी88 यः [२६] एबिरुदरायराहुतवेश्यैकभुजंगबिरुदभरितम्री । 89 रम्यतरकीर्तिरीडिय*]रायदिशापट्टबिरुदघोषण [३७*] ओषधि[पत्यु *]90 पमा तगंडस्तोषणरूपजितासमकांड: । भाष'गेत21 प्युवरायरगड: पोषणनिर्भरभूनवखंडः [३८] राजाधिरा जस्तेजस्वी श्रीराजपरमेश्वरः । मुरुरायरगंडांको मै98 कलंघियशोभरः [३८] परदारेषु विमुखः पररायभयंक94 ] शिष्टसंरक्षणपरो दुष्टशाईलमईनः । परीभगंडभे95 कंडो हरिभतिसुधानिधिः ।[18..] इत्यादिबिक्दैवदितत्या नित्य96 मभिष्टतः । जय जीवेति वादिया जनितांजलिबंडया [४१*] कभी97 जभोजकाळिंगकरहाटादिपार्थिवैः । प्रतीहार98 पदं प्राप्त [*] प्र[स्तुत*]स्तुतिघोषणः [४२*] सोयं सिंहासनस्थः सुगुणतिरुमल Third Plate ; Second Side. 99 श्रीमहारायवर्यः (i) कीर्त्या नीत्या निरस्यं नृगनकन100 हुषानप्यन्यामथान्यान् । पा सेतोरा सुमेरोरवनि101 सुरनुत[:] खैरमा चोदयातेरा पाश्चात्याचलांतादखिल102 हृदयमावर्ज' राज्यं प्रशास्ति ॥[४३*]" रामग्रहपयोधीदुगणि108 ते शकवत्सर । प्रजापत्यभिधे वर्षे मासि माघ इति शत [४४*] 104 पक्षे वळचे पुण्यायां हादस्यां च महातिथौ । श्रीरामचंद्र Ready. [In other inscriptions to the word occurs only as we. Perhaps it is the same as the Kanarese daftar mass, an army.-H. K. S.] . Read :. Read of4. • Read and गं. 5 This verse consists of three ball-verses in the Anushrubh metre. • The Inst halt-verse is preceded in the Tumkur plates by हिंदुरायसरचापसिंधुराजगभीरधी:Read f. • Read श्यन्. . Read . ** Read . n In place of this verse the 'Tumkur plates have the following two versos : (७) परिकुर्वन् कर्नाटककनकसिंहासनमसौ महामर कल्पद्रुम व बुधानंदननिधिः। मों सी शासन् तिरुमचमहारायपतिः मनीता नीत्वा महिनभुजतना विजयते । (७) मांधाता महिते खवचसि महाबाजीव रांगदी रामशरकृती . . षुरपि बांधे मुख खः । चिचे विशेष . . . . . . बाभूतां स्थाति यावि महामुणतिरमलश्रीदेवरायपक्षः। "Badg. " Read पु. " Read श्या.
SR No.032570
Book TitleEpigraphia Indica Vol 16
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1921
Total Pages474
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy