SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 252 EPIGRAPHIA INDICA. [VOL. XVI. 105 देवस्य संनिधौ श्रेयसां विधौ ।[४५"] नानाशाखाभिदागोषसूचे. 106 भ्यशास्त्रवृत्तया' [184"] श्रीसिद्धवरसीमायां चितपोत्तप'नाडु107 के । महाबाहुतरंगिण्याः प्राचीम[*]शामुपाश्रितं ।[1४७.] पौत्तपिया. 108 मतिलकादाग्नेयीं दिशमाथिव' । रीसरोवरादस्मादक्षिणा109 मामुपाश्रितं ।[18] श्रीवराख्यमहाग्रामांनकत्याशा समंचितं । की110 इसनामकग्रामा[त्*] पश्चिमाशामुपाश्रितं [४८.] इंडलग्रामत[:] प्राप्त वा111 यव्यां वसतिं दिशि । सिंकमालाभिधग्रामादुत्तरामामुपाश्रि112 तं [५०"] पेटात्तिकमलराजस्य शांभवीं (संगतं दि)संगति' दियं । श्रीम113 देशमराजेंद्रसमुद्रप्रतिनामकं [५१] कोत्तरिग्रामसंप्राप्तखंड114 क्षेत्रसे मेधितं । [यलंम्मपाडुकोंडूरुचेनपल्लीहयान्वितं ।[१२] 115 श्रीमत्पेनुगुलराख्यग्राममारामशोभितं । सर्वमान्यं चतुर*]सी. 116 मासंयुतं च समंत ]त: [५३] निधिनिक्षेपपाषाणसिद्धशा यजलान्वि117 तं । अक्षिण्यागामिसंयुक्त गणभोग्यं सभूरुहं । [५४*] वापीकूपतटाकैच 118 कच्छारामैश्च संयुतं [*] पुत्रपौत्रादिभिर्भाग्य' क्रमादाचंद्रतांत्तक" [५५] दा. 119 नाधमनविक्रीतियोग्यविनि[म*]योचितं । सूर्यव"शसुधांभोधिसुधांशो[:] सु. 120 तन्मनः [५६*] श्रोमकास्य पगोत्र[स्य*] नाघनीयगुणांबुधेः । प्रताप वन्हिस121 सप्तपरिपंछिमहीपतेः ।[1५७*] "शयशःपूरकर्परपूरिताखिलदिक्कतेः । 122 चोळवंशधुरीणस्य श्वेच्छादानशुभस्थितेः ।[1५८*] मटकोनक्षमापालपौ123 वस्य प्रथितौजसः । येल्लमक्षितिपालेद्रपुत्रस्यापति मारुतेः ।[1५८] Fourth Plate; First Side. 124 वरदक्षितिपालेन चिनतिमनृपेण च । अनंतावनि125 कांतेन मानितस्यानुजच्चभिः [180"] श्रीमत्तिकमलराज126 स्य विज्ञप्तिमनुपालयन् (:) । परीतः प्रयते खिग्धैः पुरोहित 1 Read fu. ? Read first. The Tomkar platos show again that the second half-verse omitted in vorno No. 46 is विख्यातेयी बिजेंद्रेभ्यी वेदविची विशेषतः । • Rend निन(१)पीतपि. • Read d. - Read °क्षिणा'. • Read °यामा व्यापा. Read सं. • Read . • Read सा. " Read . 1 Resd तारकं. 11 Read " Read पजनाम: [or सतनबन: or गम'.-Ed.J. 1 Rend . " Rend °विसंत - • Read °परिपंथि 11 Real 19 Rend . " Road सेंद्रपुरयापति. 10 Read &
SR No.032570
Book TitleEpigraphia Indica Vol 16
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1921
Total Pages474
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy