SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 250 [VOL. XVI. 62 करोतु भुषने तत्तदिगोशांगतां [२५] या मंत्रपुरस रं (रिपुर: सर) 63 रिपुमोलाजान्प्रतापानी (1) संप्रापेय' पदानि च सुपनेवारीवप्त 61 मेरू लं । प्य [[प] प्रीतः कोर्तिमयी वधूं 65 [*] सिंचासनमाचित विजयते एवं विवाण सुरहमा ' यस्य तु 67 प्रवाळ काषायपटा नाटाप्ता: । [ २७*] कांचीश्रीरंगशेषाचल कनकसभा68 श्रीकाद्री मुख्येप्रावृत्यावृत्य सतत विधिषय श्रेयसेयः । 60 देवखानेषु तोपि कनकतुलापूरुषादोनि नानादानान्येवोपदा 70 नैरपि सममखिलेरागमनानि तानि |[२८] वारासि" गांभो विशेषबोरासिदुर्गेकविभाळवर्थ: । परादियायमनः प्रकामभयं 71 72 करश्शार्ङ्गधरांतरंगः |[ २८ ] हतरिपुर निमेषानोकही याचकानां 73 सविरुदरगंडो रायराहुत्तमिंडः | महितचरितधंन्यो" मन्त्रि 66 [न* ] कीर्त्तिसाम्यं विवाहिन्या EPIGRAPHIA INDICA. Third Plate; First Side. 74 यान्सासुलादिप्रकटितबिरुदश्री: " पाटितारातिलोकः । [३०] 78 उभयदकपितामहो नतानामभवपदार्पयतत्परो रिपू 76 णां । श्रयमहकुरायमानम हव्यखिलजनेर 77 मानधामा [१] तांडवितोदयो विरुदमन्थरडीहंड 78 बलोत्ककेंद्र जयपंडितवीरयुतः । चंडिमशालि बाहुबल *] 79 दंडितवेरि[गयो] मंडरकिमन्यपूकि "मान्यमहावि[६]दः । [१२] सार वीररमया समुज्ञसंचार वीटिपुरहार नायक : " । कु" डलीश्व 80 61 रमाभुज[*] चर्य" मंडलोकधरचोवरात [२१] "वेगचभुवनीम82 ल संख्यचितिकलार्जुनः । उरिमोलसुरचायो परिषयन् सकोतुकीचासिनों बिजेंद्राशिषः । [२५*] पत्रात लब्धुकामाः । ਸਟੇ तपस्यति रिमोचरमा 83 नसः । राज्ञां वरो रणमुखरामभद्र इति भृतः : ॥। ४* ] वर्णित विरुदो 84 ना[ना*]वर्णश्रीमंडलोकगंड इति । आत्रेयगोवजानामग्रसरो भूभु 1 Read fa. Read al. T Bead डुमा. 10 Read शि. • Rend पय्य • Read श्री. • Read नटामा: n Rend बन्यो. 14 Hd द. 12 Road 'सासुलादि [The Marādapalli grant has मन्त्रियान्यामुलादि as here. - H. K.S. J 18 Bend 'रभिधीयमान. 3 Read स. • Bend म्. • Raid of.. 15 Read [मन्य पुल्लि, as in the Maredapalli grant. 17 Read कुं. 10 Rend बेंग° or बंगौ" and "नमः. This verse is composed of three half-verses in the Anvat ba motra, 20 Road श्रु. 16 Read सन्चार". 15 Read घ
SR No.032570
Book TitleEpigraphia Indica Vol 16
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1921
Total Pages474
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy