SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ No. 18.] THE PENUGULURU GRANT OF TIRUMALA I: SAKA 1493. 249 38 रातीममिति निहत्य' स रामराजवीरः । भरतमनुभगीरथादिराज39 प्रथितयशाः प्रशणास चक्रमाः [१७] वितरणपरिपाटी यस्य विद्याधु40 रीणां मखरमुखरवीणानादगीताविशम्य ] अनुकलमयमयमावा41 लांबुबिंबापदेशादमरनगरचाखो लब्जया मज्जतीव [१८] व्यराजत 42 श्रीवरवेंकटाद्रिराज[:] श्रिया निर्जितराजराजः । ज्याघोषदूरी43 कतमेघनादः कुर्वन्मुमित्राशयहर्षपोषं [१८] विषु श्रीरंगमाप44 रिवृ'ढकुमारष्यधिरणं विजित्यारिमापास्तिरुमलमहाराय45 नृपतिः । 'महौजासाम्राज्ये सुमतिरभिषिक्तो निरुपमे प्रशास्त्यवीं 46 सर्वामपि तिसषु मूर्तिष्विव हरिः [२०] यशस्विनामग्रसरस्य यस्य 47 पट्टाभिषेके सति पार्थिवेदोः । दानांबुपूरैरभिषिच्चमाना देवीप48 दं भूमिरियं दधाति ।[२१] यस्यातिप्रौडतजश्सवितर' विमतध्वांत ___ Second Plate ; Second Side. 49 भैदिन्युदीत' कीर्तिचोराणवांत[:]स्फुटतरविकसत्पुंडरी50 कोपमस्य । श्वेतश्छन [स्य"] मध्ये कनककलशिका भासते कर्णिका51 भा) तस्योपांत मराळयमिव विचलच्चामरहमास्ते । [२२] 52 भोगित्वे विदितेपि जिहग इति व्याळाधिराजं लसद्दत्त53 स्वे(पि) जळसंश्रयीति कमळं दानपि मंदा इति। दिवागा-10 64 न्भशमुवती च कठिना इत्येव हित्वा गिरीस्तत्तत्सगुण(सbb हुण)संपदेकशरणं भूरति हर्षेण यं ।[२५] स्वैरं संहतकंट56 कीथ सुक्कतोत्कृष्ट । विधायाखिलं माकेदारमुदारदाम67 सलिलासारग्समापूर्य' च [0"] संवर्धानघकीर्तिसस्यनिव68 ई तपालिका विक्रमश्रीकांतां भुजकायमानशिखर धत्ते 59 हि यस्तेजसा [२४] जिष्णुत्वं शुचितां प्रजासु समतावतित्वमप्या60 [थितो वृत्तिं पुख्यजनप्रियामधिगतः ख्यातः प्रचेता इति ।(1) 61 प्राप्तस्मर्थनवि नमो धनपतिस“वभावांचितः प्रायो यः प्रकटी The reference here might be to the fight which Ramaraja had with Salaka and his victory over him mentioned in verse 44 of the Vasucharitram, tvåsa 1. ? Read fuaru - Read चनुशलमयमावा. • Read . • Read मासाव्ये सुमति. • Road प्रौढतेजस्मवितरि. Read a. . Rend °च्छचस्व. • Bead fast. 10 Read दिशागा ॥ Read °E. " Bendeसमापय च. " Read वि. 15 Benda
SR No.032570
Book TitleEpigraphia Indica Vol 16
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1921
Total Pages474
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy