SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 48 EPIGRAPHIA INDICA. (VOL. XVI. 17 नमहसा स्थिरीकत ।[८] खाकामिनो[:] स्वतनुकांतिभिराषिपंङ्गी' 18 नीपतिलको बुधकल्पपाखी । कल्याणिनी कमलनाभ इवाधिकन्या' 19 बझांबिकासुदवहादुमान्यथोता [*] अतेव कलशांबुधैम्सुरभिका20 एगं माधवाकुमारमिव शंकराकुलमहीभृतः कन्यका । जयंतमम21 रप्रभोरपि शचीव बुलाधिपाच्छुत जगति बलमालभत रामराज 22 सुतं [॥१.] सहस्त्रैश्सप्तत्या' सहितमपि यसिंधुजनुषां सपादस्या नीकं समि28 ति भुजगोर्येण महता । विजिस्वादत्ते स्मादवनिगिरि24 दुर्ग विभुतया विधुतेंद्र (0) काशप्पुडयमपि विद्राव्य सहसा [११] Second Plate; First Side. 25 कंदनवोलिदुर्गमुरुकंदकदभ्युदयो बाहुबलेन यो 26 बहुतरेण विजित्य हरेः । सविहितस्य तत्र चरणांबुषु भ27 सतया ज्ञातिभिरपितं सुधयति स्म निशेव्य विषं १] श्रीराम 28 राजचितिपस्य तस्य चिंतामणेरर्थिकदंबकानां । लक्ष्मीरि29 वांभोगहलोचनस्य लकांबिकासुथ" महिष्यलासीत् [१३] त. 30 स्याधिकैरस"मभ[व]त्तनयस्तपोभित्रीरंगराजपतिशशि31 वंशदीपः । पाससमुन्नसति धामनि यस्थ चित्रं नेवाणि वैरि32 सुदां च निरंजनानि [१४] सती तिरुमलांबिका चरितलीलया33 कंधतीप्रथामपि तितिक्षया वसुमतीयशो कंधतीं । हिमांशु37 [स]नि तिरमलदेव्यामेव राजा महोजाः । [१५] सकलभुवनकटकान Red विपन्नी. • Read . * Read fe. 10 Read ". 11 Ready - Read °कया. - Read • Read °कृतं. • Read स मतत्या. • Read °विधतेन्ट्र: Tis a correction from *. # The Tumkur plates of Tirumals, referred to above, read uutta.
SR No.032570
Book TitleEpigraphia Indica Vol 16
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1921
Total Pages474
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy