SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ L. 43. 44. 46. 47. 48. चोलीवे गमनंदनेन वसुधाधीथेन सन्मानिता । गुर्व्वी गूर्जरमेदिनीमनुदिनं खर्लोकबिब्बोकिनी । सदृत्ता महसां भरेण सुभगा गाढं गुणोझासिनो । ये हारा व कंठमंजयां कुर्वति ग्रोभासदं । २४ ॥ ' 45. 49. 50. JAINA INSCRIPTIONS FROM SATRUMJAYA. 51. किं च गोवृषभकासरकांता ।कासरा यमग्टहं न हि नेयाः । मोच्च मेव मृतवित्तमशेषं [1] बंदिनोपि हि न च ग्रहणीयाः ॥ ३२ ॥ यत्कलासलिलवाहविलासप्रीतचित्ततरुणाजनतुथ्ये । स्वीकृतं स्वयमकब्बरभ्रात्रीस्वामि इतय ॥ चाभूरान्यय[प] ना सकलमेतदपीह ॥ २३ ॥ द्मपद्मसवया उकेशवंशेभव । - फ्रेष्टी" श्रीशिवराज इत्यभिध्या सोयर्थिकः पुस्रधीः । तत्पुत्रोजनि सीधरच तनयस्तस्याभवत्पर्वतः । [क] लोजनितसुत तनुजस्तस्यापि वाघाभिः १५ [४] तस्याभूद्दचिचाभिधय तनुजः स्वातो रजाईभव : स्तस्याभूच्च सुहासिणी [ति] यी पद्मेव पद्मापतेः । इंद्रापरराजयोरिव जयः पुत्रस्तयोयाभय :तेजःपाल इति प्रहृष्टसुमनाः पित्रोर्मनः प्रीतिकृत् । ३५ [ ॥] [का] मस्देव रतिचैरिव रमा गौरव गौरीपते । राम्रो पति प्रियतमा तस्वाक्षतिः [ ---]। भोगवीभगो गरी प्रचयिनी मर्याद पौली मीचिदम्बराविय सुती दंपती मेजतुः ॥ २७ ॥ वैराग्यवारिनिधिपूर्णनिशाकराणां । तेषां च हरविजयप्रतिसिंघुरायां । सौभाग्य [भ] ग्यपरभागविभासुराणां । तेषां पुनर्विजयसेनमुनीश्वराणां १८ याम्भिर्मुधाकृतसुभाभिरुचिचेताः । श्राचः स शोभनमना भज "Metre of vv. 32 and 33, Svågatå. 13 Metre of vv. 34-36, Sarddlavikridita. 14 Rend डौ. 1 Metre of vv. 38, 39: Vasantatilaka. 55
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy