SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 56 EPIGRAPHIA INDICA. L.52. ति स्म भावं [0] श्रीसं[भ]तिघनदानजिनंद्रचैत्यो-[] चारादिकर्मसु भृश मुक्ततिप्रियेषु ॥३९॥" विशेषकं । ग्रहै: प्रशस्तेन्हि सुपार्श्वभत्तु58. नंतभ च शुभां प्रतिष्ठा । सोचीकरत्षड्युगभूप १६४६ वर्षे । हर्षेण सौवर्मिकतेजपाल: । ४० [1]" आदावार्षभिरत्र तीर्थतिलके श[ज]54. ये चोकर। मैत्यं चैत्यकरं दशोर्मणिगणस्वादिभिर्भासुरं। अचान्येपि भुजार्जितां फलवतीमुच्चैः सृजंतः श्रियं । [प्रा55, सादतदनुक्रमेण बहवश्वाकारयन् भूभुजः ॥ ४२[1]" तीर्थत्र साधुकरमाभिधो धनी सिविसिहितिथि १५८८ संख्थे । चैत्यम[ची] करदुक्तरानंदविमलमुनिराजां ॥४३० तं वीक्ष्य जीर्म भगवविहारं । - स तेजपालः स्वहृदीति दध्यौ । भावी कदा सो ऽवस रो वरीयान् । यत्रा ऽत्र चैत्यं भविता नवीनं ॥ ४४ ॥ अन्येद्युः स्वगुरूपदेशशरदा कामं वलक्षीकत । खांतांभाः स वणिग् व[२] पु58. रवर श्रीस्तंभतीर्थे वसन् । तीर्थे श्रीमति तुंगतीर्थतिलके शत्रुजयेहदहो [1] हारं कत्तुमना अजायततमां साफल्यमिच्छञ् श्रियः । ४५[0] ४७. अत्र स्यात् मुक्कतं कृतं तनुमा श्रेयः श्रियां कारणं । मत्ववं निजपूर्वजव्रजमहानंदप्रमीदाप्तये । तीर्थे श्रीविमलाचलेतिविमले [] 60. मौलेहतो मंदिर। जीर्णोद्धारमकारयत्स सुक्कती कुंतीतनूजन्मवत् ॥ ४६॥ शृंगण भिवगगनांगणमतदुच्चै ।चैत्वं चकास्ति शि 57. - Read जिनेंद्र, भृशं. * Metre: Upajậti. " Read चौकरचत्यं. bardalavikridita. The figure 89 is missing : Read प्रासाद 20 Metre: Arya.-Read नंद. 11 Metre: Upajati. 12 Metre of vv. 45, 46: Sardalavikrla ita
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy