SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. तत्पष्टविमिव रम्यतमं सजतः । स्तोमैगवां सकलसंतमसं हरंत: [] 37. 38. L. 34. मीजसकुवलयप्रणया जयंति [] स्फर्जकला विजयसेनमुनींद्रचंद्राः । २५[u]° यत्रतापस्थ माहात्म्यं वय॑ते किमतः परं । प्रखपाश्चक्रिरे येन जीवं[तो]35. पि हि वादिनः । २५[] सौभाग्यं विषमायुधाकमलिनीकांताच तेजखिना ।मैश्वर्य गिरिजापते: कुमुदिनीकांताकलामालिना। माहात्मा ध36. रणीधरामखभुजां गांभीर्यमभीनिधे ।रादायांबुजभूः प्रभुः प्रविदधे यन्मुर्तिमेतन्मयी । २७[1]° ये च श्रीमदकब्बरेण विनयादाकारिता: सादरं। श्रीमहाभपुरं पुरंदरपुर व्यक्तं सुपर्वोत्करैः। भूयोभिर्वतिभिर्बुधैः परितो [7]वेगादलंचक्रिरे । सामोदं सरसं सरोरुहवन लीलामराला इव । २८[]] पईत परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तमं । साक्षात्साहिकब्बरस्य सदसि स्तोमैगवामुद्यतः । यैः संमीलिवलोचना विदधिरे इत्वचशूरैः श्रिया । वादोन्मादभृतो हिजातिपतयो भट्टा निशाटा इव ॥ २८[n] श्रीमत्साहिकब्बरस्य सदसि प्रोत्सर्पिभिभूरिभि- [] वादेवादि40. वरान् विजित्य समदासिंहईिपेंद्रानिव । सर्वज्ञाशयतुष्टिहेतुरनधो दिश्युत्तरस्यां स्फुरन् । यैः कैलास इवोज्वलो निजयश:स्तंभी 41. निचले महान् । ३."[] दत्तसाहसधीरहीरविजयश्रीसूरिराजा पुरा । यच्छ्रीशाहिअकबरेण धरणीशक्रेण तप्रीतये । तच्चक्रखिलमप्यबालम42. तिना यत्माज्जगत्माक्षिकं [1] तत्याचं फुरमाणसंज्ञमनघसा" दिशो व्यानशे ॥ ३१॥] 89. • Vasantatilaka. 7 Anushtabh. Metre of w.27-31, Sardalavikridita • Read "खिसी . 10 Perhaps meant for प्रथम ॥ Read दत्त, मर्च सं.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy