SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ JAINA INSCRIPTIONS FROM SATRUMJAYA. 24. L.23. ॥१७ [] यपुपदेशवशेन मुदं दधनिखिलमण्डलवासिजने निजे। मृतधनं च करं च सुजीजिआभिधमकब्बरभूपतिरत्यजत् ॥१८ [a] यहाचा कतकाभया विमलितखांतांबुपूरः कपा ।पूर्णः शाहिरनिंद्यनीतिवनिताको [डीवतात्मा] त्यजत् । शुल्क त्य [तु] 26. [म] शक्यमन्यधरणीराजा जनप्रीतये । तहाबीडजपुंजपूरुषपशंश्चामूमुचरिश: ॥ १८ ॥ यहाचा निचयैर्मुधाक्कतसुधास्वा [दे] 26. [र] मंदैः कृता ।___ल्हादः श्रीमदकब्बरः क्षितिपतिः संतुष्टिपुष्टाशयः । त्यता तत्करमर्थसार्थमतुलं येषां मन:प्रीतये । जैनेभ्य27. प्रददौ च तीर्यतिलकं शबंजयोर्वीधरं । २०[1 यहाभिर्मुदितश्चकार करुणास्फर्जमनाः पौस्तकं । भांडागारमपारवाङ्मय28. मयं वेश्मेव वाग्दैवतं । यत्संवेगभरण भावितमतिः शाहिः पुनः प्रत्यहं । पूतात्मा बहु मन्यते भगवतां सद्दर्शनो दर्शनम् ॥ २१[] 29. यहाचा तरणित्विषेव कलितोलासं मनः पंकजं । बिनच्छाहिकब्बरो व्यसनधीपाथोजिनी चंद्रमाः । जन्ने थाहजनोचितैश्च मुक्तते30. सर्वेषु देशेष्वपि । ख्यातोहतभक्तिभावितमति: श्रीश्रेणिकच्यापंवत् ॥ २२ ॥ लंपाकाधिपमेघजीऋषिमुखा हित्वा कुमत्याग्रह। भेजुर्यच्च31. रणद्दयीमनुदिनं गा इवांभोजिनीं । उन्नासं ममिता यदीयवचनैर्वैराग्यरंगोन्मुखै ।जाताः स्वस्वमतं विहाय बहवो लोकास्तपासंघका ॥२३[1] पासीच्चत्यविधापनादिमुक्तक्षेत्रेषु वित्तव्ययो । भूयान् यहचनेन गूर्जरधरामुख्येषु देशेष्व ऽलं । याचां गूजरमालवादिकमहादेशो33. अवैभरिभिः । संधैः साईमषीसरा विदधिर शत्रुजये ये गिरौ ॥ २४[1] 1 Read यदुपर्द. Metre: Drutavilambita. - Read पिया * Metre of vv. 19-24: Sardalavikridita. - Read 'य. Read बाचा. 32.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy