SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. L. 13. हरनिभृशं । सबीकं विदधे गवां शचितमैः स्तोमै रसोझासिभिः ॥ ११ ॥ ... पश्चात्रयैरखमलकियते स्म तेषां । प्रीणमना-. . 14 नि जगतां कमलोदयेन । पहः प्रवाह व निर्जरनिरिण्याः । शुहात्मभिर्विजयदानमुनीशहंसः ॥ १२ सौभाग्यहरिसर्व[प]15. वहरणं रूपं च रंभापति ।श्रो शतपत्रमित्रमहसां चौर प्रतापं पुनः । येषां वीच सनातनं मधुरिपुखःस्वामिघमांशवो। जाताः काममपत्रपाभरभृतो गोपत्वमाप्तात्रयः ॥ १३॥" तत्पः प्रकटः प्रकामकसितोद्योतस्तथा सौधव[स] । सखेहर्या [त] राज11. हीरविजयहप्रियैर्निभमे । सौभाग्यं महसां भरेण महतामत्यर्थमुनासिनां । विधायः स यथाजनिष्ट सुदृशां कामप्र मोदास्पदं । १४ देशाद गूर्जरतोष रिषभा पाकारिताः सादर[२] । श्रीमत्साहिपकबरण विषय मेवातसंचं शुभम् । 18. 18. ---जपाणयोवतमसं सर्व हरतो गवां । स्तोमैः सूचितविश्वविश्वकमसोझामनभोको इव ॥ १५ ॥ चक्रुः फतेपुरम ---- [न]भौम । दुग युग्मकोककुलमाप्तसुखं सृजंतः । भब्दकपावकनृपप्रमिते १६३८ खगोभिः । सोना21. ------बुनकाननम् ये। १६ दामेवाखिलभूपमईस निजामाज्ञां सदा धारयञ् । श्रीमान् भाहिकब्बरो नरवरीदिशेष्व] शेषेष्वपि । षण्मासाभयदानपुष्टपटहोरोषानधध्वसिनः । कामं कारयति स्मादयो यहाबलारजितः । 22. * Metro: Sard dlavikridita.---Read Ofiaft. # Metre: Vasentatilaka.-Bead for fra: - Read डीमाम्ब. Metre of verses 19–16: Serd dlarikridite. 9 Read विषयं. "Metre : Vassntatilaka • Metre : Bardlavikridita-Rand'र्षिक: । सचिव
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy