SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ 46. INSCRIPTION FROM RANOD. 359 L. 42. नपतेः किं स्थात्स्तुतं प्रस्तुतम् ॥ *-[39]. यस्योच्चकः स्फुरति संतमसं निरस्थ तेजः परं प्रतिनिशं प्रतिवासरं च । अन्यः स एष ननु चन्द्रमसो रखेच चन्द्रावदातचरितः सुत43. रा चकास्ति । -[40]. यस्यामलं स्फुरति सगुणरबन्दमानन्दकारि जगतां जलताविहीनं । श्रीव्योमशग्भुजलधिः स खलु व्युदस्ततृष्णः सतां समभवनुवि कोप्यपूर्वः ॥ -[41]. 44. माधुर्य विनयो नयोनलसता त्याग: थमा प्रश्रयः स्थैर्य धैर्यमहार्यवीर्यकलितं सह(क)अचर्यन्तपः । इत्यादि प्रचिनोमि चेतसि चिरं यद्यस्किमप्यादरा त्तत्तत्म45. मचिन्त्यमस्य महतः कस्यास्तु वाचा पथि ॥ -[42]. रेजुः सज्जनरतभावजननान्या सिन्धुवेलावधे चित्रं यस्य यांसि कुन्दकलिकाक्रोडप्रभाभांज्यपि । तस्यायं खलु देव तायतनवान्बापोनिवेश: शुभः सोद्यानः प्रथते स्वकीर्तिविभवः साक्षादिवानश्वरः ॥ -[43]. शिवयुग्ममुमादेवीनाव्येश्वरविनायकौ । स मठ मन्दिरै रम्यैरयमेतान्य47. चीकरत् ॥ -[44]. प्रतिक्षपं या प्रतिवि(बि)म्व(म्ब)तां गते सुनिर्मले वारिणि तारकागणे । कुमुहतीसङ्गसमुज्झिताप्यलं विभाति विष्वक मुदैरिवाचिता ॥ 3- [45]. प्रसादमाधुर्यनिकाम प्रद्यं विराजते यत्र गभीरमभः । विडम्ब (म्ब) यत्स त्वविकाव्यव(ब)न्धं विशुद्धवाहितचारुशोभम् ॥ 3-[46]. शैलात्मजाभक्तिपरप्रयासपौराजनानपुरथिञ्चितेन । प्रतिक्षणं 49. या कलहंसनादवमं विधत्ते श्रुतिपयलेन ॥ --[47]. धृतोदपानावनताजनानां मुखैर्विचिवाधरपत्र(च)रम्यैः । तोयं गतैर्या प्रतिवि(बि)म्ब(म्ब)नेन [शा]रविन्दव वि(बि)भर्ति शोभाम् ॥ -[48]. 50. पपूर्वविन्यासविशेषकेण विभूषिता या दयितव दृष्टा । सोपानमालावलिचारुमध्या नानन्दयत्वस्य मनो मनोना । -[49]. प्रासादा यत्र भासन्ते कुन्देन्दुकुमुदोव्व(ज्ज्व) ला:। श्रीव्योमेशमहोव्यापियशोवीजाजरा इव । "-[50]. या नीलकण्ठेन तटोपकण्ठं क्वतास्पदा धाम परं सुखस्य । प्रासादरम्या रमणीयभूमि: पुरा पुरारीः सदृशी चकाMMetre, Barddlavikridita. WMetre, Vamaastha. * Metre, Upendravajra. * Metre of verses 47-19, Upajati. "Metre, Sloka (Anushtubh). 48. * Metre of verses 40 and 41, Vasantatilaka. 36 Metre of verses 42 and 43, Sardalavikridita ar Metre, SloLa (Anushtubi).
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy