SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 360 EPIGRAPHIA INDICA. 53. 54. L.62. स्ति ॥"-[31]. यत्यविधी सान्द्रसुधासितिता प्रासादमालानुदिनं विभाति । भयेन भानो परिणाममत्व ज्योत्सा खितेवामरसम्ममा । -[2]. पोनिधिजतुषारशैलः सम्यम्बि राजद्यदि कूललीनेः। तेनोपमीयेत तदा स्फुटं या समुबते किरहविभान्ती। -[38]. अमुलमुताफलचारकान्ति तोयं सदैव प्रतिभाति यव। . अमूर्ततावाचमसोढका ममुच्चरभूमतमिवान्तरिक्षम् । -[54]. परविधवामसचन्द्रकान्या सरोवराव सरोवलपिः। पखंचता चारतया व्यवत्त या निर्वृति कस्ख न दृश्यमाना । -[65]. या सर्वदा 55. नोझति यविकाम सम्पकारं च गभीरता च । बसेरनर्भयमाखितापि फलं तदेतषि कुलीनतायाः । -[38]. सगारवि(वि)म्बे(म्बे) प्रतिमागते या स्फुरत्तरमाहुतिभिर्वि खोले। खचारसौन्दर्यविलोकनाय तामखादर्थतलव भाति ।"-[37]. खिराषितानि सुधोव्य(ज्व)खानि निरन्तराखार्जवसुन्दरापि। सता मनासीव सदानुकूलं विभान्ति यथाः 57. सुरमन्दिराषि। -[58]. पदं नमः किन्द्रवता कुतोख विवास्तन्तबाधमन चिवम् । पाय योति वित[नो] वर्ष न निवेतमक्ष बनोधः । -[39]. समीनभूमिर्भवतु मकाम मनोर मा यौव(ब) वारिदा च । तथापि सामाब्यनुवादुदसा यया विचिता रचना दधस्था । -[80]. जित्वारिषर्मामनर्थमूलं धणे रताः सन्तु सदैव सन्तः । ' यस्वामितीवाह सुराशया सी निखीनपा[रावतमन्द्रनादः -[1]. उत्तरातिमनोरम रवानामोरपयोधरा या । दिशचिपन्ती सफरीकटाचानचुचुरत्यान्वयं प्रियेव । -[2]. यदस्ति किंचित्वाचि दप्यनिन्धमानन्दहेतुबंगतील वस्तु । तदेवदेधे निखिलं विधाय या वैधसोचैटितव रम्या । -[63]. अवशयमतीव वापी विभूषयति यदतिसुप्रसिबमदः । चितमिद 68. 69. 80. • Motre of verses 61-58, Upajatt. • Metre of vene 67 and 58, Upendravajral. * Meten of vernos 69-69, Upajati; road fear • The second of the two akshara, in brackets was origin ally प.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy