SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 38 358 EPIGRAPHIA INDICA. L. 33. चण्डतपसा तेजोभिरुन्मीलितं सबान्यत्र चरित्रमुखतमतावचैव सावरिस्थतम् ॥ -[32]. पुरा योषित्मादनिभतनिजाचं भगवता विजिग्ये यः कामस्त्रिपुररिपुणाविष्कृतरुषा। 34. निवाचः क्षान्त्या तमयमजयत्सङ्गरहितः सुचीपर्णानां स्याहा किमिह तपसां दुष्क[र]मिति ॥ "-[33]. स्कारास्फालनघातनिईयदलाम्भीरभरीरवव्याजेनोनगुरा कुमारचरिता सह(घ)अचर्यन्तपः । यस्याराधयतस्त्रिसंध्यमधुतध्यानस्थित जटिं चैतन्योज्झितहत्तयोपि समये सपवेलोत्सवाः ॥ *-[34]. स्तुत्यं स्याकिमिहास्य नाम चरितं न स्थानपुण्या- . र्धिनामा वा(बा)ल्यात्सहकीर्तिसञ्चिततपस्तेजःसमुत्तेजितम् । यस्योरलघूबमहुणगुरु व्र(ब) माण्डमाडम्ब (म्ब)र व्याक्शतरुद्रया(बा)हुपरिधैः संधार्यते यत्नतः ॥ -[35]. सिद्धा37. तेषु महेश एष नियतं न्यायक्षपादो मुनि र्गम्भीरे च कणाशिनस्तु कणभुक्यास्त्रे श्रुतौ जैमिनि: । सांख्येनल्पमति: स्वयश्च कपिलो लोकायत सङ्गुरुबु(ब)छो वु(ब)दमते जिनोतिषु जिन: को वाथ नायं कृतो ॥ -[36]. यतं यदनागतं यदधुना किञ्चित्वचिदर्तते सम्यग्दर्शनसंपदा तदखिलं पश्यन्प्रमेयं महत् । सर्वन्तः स्फुटमेष कोपि भगवानन्यः चितौ शंकरो धत्ते किन्तु न शान्तधीविषमदग्रौद्रं वपुः केवलम् ॥ -[37]. अस्मिबुहामधानि प्रचुरतरतपःसीम्नि विख्यातनाम्नि सर्वानन्द्युक्त[सा?]40. निक्षितिभूदुरुभरस्पर्धिपुष्पहरिमिण । संपवप्रेम्णि सत्सु स्वयशसि निहितस्फारसारप्रथिम्नि विद्योत्सर्पमहिनि त्रिभुवनतिलके के गुणा इन्त न स्युः ॥" -[38]. मलीनं 41... मुख एव शाक्यकरिणामत्यूजितं गर्जितं त्रासाद्यस्य च जैनजम्बु(म्बु)कशाहतं संहृतं । सोढं जातु न जैमिनीयहरिणीलावत हुंकतं तस्यान्यहगनेशकान 38. 39. » Metre, śikharini. * Metre of verses 31-37, Sardůlavikridita. 33 Metre, Sragdhari.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy