SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ INSCRIPTION FROM RANOD. 357 25. L. 24. तमस्तस्यास्यातकर्मणः किमपर स्तोत्रबिचित्रैरपि।-[24]. द्रढिष्ठसदनुष्ठानो मदिष्ठमितभाषितः । योबतिष्ठप्रतिष्ठावबष्ठः सतिनां व्रतम् ॥" -[26]. यः संय मस्य विनयस्य नयस्य सम्यक्पुण्यस्य चारचरितस्य च कीर्तनस्य । एकच वस्तुमिति सरण[सं.] - [स्य त्वष्टा प्रतिश्चय पहिणव जने ॥ -[26]. सर्वच निवृतिक २]ण निरन्तरेण लब्बो (बो)दयेन धवलेन दिगायतेन । वर्दिानाधिकमलंकसमेतदिन्दो?तेन यस्य च गुण[प्रसरण विश्वम् ॥ -[27]. लोकालोकान्तरालम्चमणपरिणताव वेगप्रहत्तिज्ञतूलोत्ताललीला दुतगति तुलयन्व्याप्तदिक्चक्रवातः । नियाओषविश्वाक्रमणपटु रजः पावनैर्वर्तन मारादाखवुवानस्तपस उदग28. ___ मद्यस्व दूरं प्रताप : -[28]. येनेदं पुरमापदधतमसे मम्वं नियोगाविधेः सत्कीर्घा रषिपद्रसं[जम]चिरादुकृत्य यत्वाश्रमम् । भूपृष्ठं पशिनेव निर्मलत • रस्कारस्फुरतेजसा सर्वानन्धुदयेन पौरसहितं नीतं पुनस्ताः त्रियः ॥ -[29]. स्कारैर्धान्धहिरण्यरबनिवर्सि:शेषमन्तबहि स्वातुतुरमै30. मंदभरोदत्तच गजबजेः । स्वस्थानस्य विधीपर्णविद्तमठस्योहामलमीमतो भूभागास्तपसा पुनर्बवरुचः संरजिर यस्य च ॥ -[30]. सा बाघा वसतिः स 31. एव विषय प्राधिनस्ता दियः सा भूभूमिपतिः स एव किमतस्ते ते प्रदेथाः परम् । यचास्तेयमशेषसत्व(च)हितवत्कृत्वमहत्तः स्वयं 29 32. थाना प्रगुणीकतोवनिरजा पंजो वपुण्मानिव । -[31]. यहाचा मनसां च गोचरमतिक्रान्तेन भूबान्वितं यहीतं गुणगबिहिविस(ष)दा दारैरददादरं । यत्मत्व(च)ज्वलित: प्र » Metre, Sloka (Anushtabb). » Metre of verses 26 and 27, Vasantatilak.. | | "Metre, Sragdhara. Metre of verses 29-32, Sardilavikriditan
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy