SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 356 EPIGRAPHIA INDICA. 16. 17. L.15. दार्थ गुणाब्वमिति कामशरैरभेद्यः ॥" - [16]: सदाशिवस्तस्य च शिश्च पासोत्सदा शिवः सर्वजनस्य शान्या । तपोवनं यो रणिपद्रनाम प्रसाधयामास तपःसमृया ॥ -[17]. अस्मादनल्यादुदयाद्रिकल्पावधी(बी)दयोभूवृदयेशसंजः । प्राचार्य सूर्यस्तमसां विदार्य प्रकाममौदार्यमहार्यवीर्यः ॥" - [18]. , निरवधि वईते न च वि(बि) भर्ति पुरो लधुभावमात्मनः प्रसरति दिङ्मुखेषु न च चलति मनागपि मार्गसंखितः। स्फुरति समस्तवर्णरुचितं न च मुञ्चति चारशन्नतामलमधुनापि यस्य तिनोजुतमिस्थमहर्विशं यशः । -[19]. यस्थात्मेन्द्रियनिग्रहे निजगुरुखानान्यलंकुलतः । प्रीति: पात्रपरिग्रहे च दधत: साधपभोग्याः श्रियः । खभ्य19. स्ताखिलशास्त्रनिर्मलमतेरासीत्म एकः परं कान्यैः खोदरपूर्तिमावरतिभिस्तष्णाभिभूतैः कथा ॥ -[20]. यदि गुणकीर्तनमधुना निःशेषं तस्य साधु वि. 20. हणोमि । तहक्तं कीर्तिमिमां नावसरः प्रस्तुतां तदलम् ॥* -[21]. पौदार्याहुरुभारदुर्बहधुरानियूंढवीर्योदयः शिष्यः शिष्यवतां विशेषक इव प्रस्ताव21. मुख्यः सताम् । श्रीमान्व्योमशिवात्रयः समभवत्तस्यापि तादक्पुन दिग्भरिभिरुपमद्भुततमैस्तप्तस्तपोभिर्भवेत् । -[22]. श्लाघा जन्म जगत्रयेपि दधतः शेषस्य तस्य धमामस्य व्योमपदादिमन्तरचनाख्याताभिधानस्य च । उहाँ विपदि प्रजा गुरुभरव्यापारदत्तात्मनो यस्योद(द्रि)क्तपरोपकारकरणामाचं प्रहत्तेः फ23. लम् ॥ -[23]. यस्योश्चैवरितं चिरात्पुलकस्थलश्रेणिभि- . मनुव्यञ्चितम[न्द्र]तारगमकः संगीयते किवरः । सूर्याचन्द्रमसोः समं प्रतपत: प्र[ध्वं]स्य दूरं 1) Metre, Vasantatilaka. 13 Metre, Bårdúlavikridita. tu Metre, Upendravajra. " Metre, Arya " Metre, Upajati. * Metre of verses 22-24, Sard dlavikridita. # Metre, Dbritairi (or PachakAvall); the second line of the sign of annavdra over the second akahara of this the verse is incorrect. word is doubtful in the original. 22.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy