SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ L. 27. 28. 29. 30. BILHARI CHEDI INSCRIPTION. ड्राकोटिविपाटनीप्रवदनः शूरखरो' माधुरी 'नेव्रप्रान्त विकीचकीपदधिरः पादमचारायुधः । येनाक्रम्य भुजेन भूमिपतिना सासव (वक्रमी देखी व्यापुतोतिभयदः मत्रीभूता पाचिना - [88]. कन्दप्यभिनय: पुर विनयनप्रीतिप्रदीप्यन्यथा यः कालः करवालकोटिविहतस्थूलेभकुम्भस्थलः । चिचं यच सरखतीतरतिः श्रीकण्ठपूजापरचातुरविचारचारचतुरो यथार्थचिन्तामचिः ॥ – [(00). यस्त्रोत (शु)ब्रगजेन्द्रमान गलानाम्बु (बु) भिसिंचितं वावारिविविशतिज्ञसुचितज्ञानेन तन्वीचनः । संप्राप्योदनितम्ब (ब) ताडननमन्यस्तास्तवरीचीपर्य सईई' सारसौरमेण महता निर्व्याजमायोजित: ॥ [70]. रामाणां कु चमण्डलेषु नियतं हारप्रकारक्रमा संपूर्णे मभिमण्डले च विमले ज्योत्माच्छलेनोव्य (ब) सम् । मधे मानसवारि यस् वितते सावलीविश्वमा ' न्यायेषमापते बसतो विचान्तिमानाद्ययः ॥ - [71]. संपूज्य देवमीशानग्विभवेः " स्वर्यथोचितेः । यथागमं ययामाचं शोचविहितवावृपः" " [73]. अविचलितमनोभिर्यैस्त्वमीम चितीथेर्व्विभावविहितकृत्यैरिष्यसे ते जतार्थाः । यह [तवि?] - कारा मन्मथे कान्तचिता (ता) भवति वरद तेषां संपदुमादहेतुः ॥" - [78]. समदकरिघटाभिः किं किमङ्गाङ्गनाभिनंदनमयनलीलां भावयन्तीभिराभिः । कनकतुरगवासोरत्नजान भवति भवानीयात्॥ [74]. भवति नृपतियन्धी" जन्म पृथ्वी भोग्या श्रुतमुचितविचारचाररूपप्रभावः । समरविजय संपत्तस्य यो निःप्रपचचरणयुगलमूलं संचित महरा - [75]. [[किमिच] (a) सतुर्भवतु भवति नित्यं भवियोगी ममेकः । सकलसुखविशेषाश्यन पीयूषवर्षः स्वयमनुभवगम्यो जायते त्वमसादात् ॥ – [76]. भूपचययमीराशिवच्चैनं प्रथमं खतम् । श्रीमता श्रीनिवासेन श्रीस्थिरानन्दस्नुना ॥ – [77]. • Originally क्रूरःखरी, but visarga struck out The of was originally omitted and is engraved below the line. 7 The second and third aksharas of this word are somewhat indistinct, but the two signs for anusvára are quite elear. • Originally मान्ये, altered to अम्बे. • Read T°. 261 10. Read ° जानं विभवेः. 11 Originally fr; read fret farfe°. Motre, Bloki (Anushtubh). 18 Metre, Malini; and of the next three verses. 14 Bond पंजे 14 Road निष्पच 10 Motre, Bloka (Annsbtabh) and of the next verse.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy