SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 262 EPIGRAPHIA INDICA. IJ L. 31. भूपतीनां त्रयाणां तु कीर्तिकीर्तनमुन्य(ज्व)लम् । विहितं [स]जनेनाथ सुधिया थीरसूनुना ॥ -[78]. पत्तनमण्डपिकायां। लवण[स्व खडिकायां(?)षो]-" []सि(शि)का घायके च[षोड]"घोडसि(शि)का। तेलस्य मासि मासे दिनमनु च युगायुगे च पौरस्तु । -[79]. पूगफलमरिचण्डीप्रभृतिषु भाषु भ[२]कपौरस्तु । वीथीं प्रति च कपी छूतक[प]ास्तु याकवार्ताकम् ।-[80]. रसवणिजामादायस्तणपूलकधी[मरादि यविचित् । दत्ते करी चतुष्टयमा तुरको यन्तु पौराणाम् ॥-[81] यहाद[य]हानं किमपि च विद्याधनन्तदुहिष्टम् । य[?] . . . . . ":[पुस्यत्री?] [क]तयः प्रवर्तन्ते ॥-[82]. यत्र च धीनोहलेबरमठे श्रीमदघोरभिवा[चार्योभूत् । कचिनि[चाह]त्तिः कचिदपि च शाकाभ्यवतिः कचिन्मूलाहारः क्वचिदपि स कंदांच वु(बु)भुजे । पर ज्योति: शैवं विगलितरजस्काश्वतमसं वि(वि)चिवबी यातो विषविषयवे[ग]स्य कलनाम् ॥ -[83]. तेनेयं प्रशस्तिः सातिमानीता ॥ बीचिपुरी[सौभाग्यपुरलवणनगरदुर्लभपुरविमान[प]र . . . 32. 33. . . . "[भि?]: काठ[1]षः प्रत्यहमष रचितः समानयः । [देव] . ......[चारा-चासदारणि । -[84]. सुनिष्टव(बन्धघटना विस्मितकविराजशेखरस्तुत्या। पास्तामियमाकल्यं अतिव कीर्तिष पूर्वा च ॥ -[85]. कायस्थवीसीकस्य ॥ करणिकधीरसुतेन तु नाईनाना प्रशस्तिरालिखिता । सत्सूच[धा][स]मतनूजनोबेन चोवीरा ॥ -[86]. खकी[य] . . . . . . . . . . ...." 1 The aksharas in these brackets are doubtful, particularly the three last. 18 The two akaharas in brackets appear to bave been struck out. 19 Metre, Giti; and of the next three verses. 10 The akshara was originally omitted, and in engraved below the line. " Here about five aksharas are illegible in the impressions. * Metre, Sikharini. * Here about nine aksharas are illegible. * Here two or three aksharas are illegible. Metre, Arya (P). *6 Metre, Arya and of the next verse. + Here about fourteen akakaras are illegille iu the impressions.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy