SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 260 EPIGRAPHIA INDICA. L.23. 24. खीसत्यापि मुनिर्भूयो मठं श्रीनौरलेखरम् । अधीरशिवशिष्यस्य साधुत्तस्य दत्तवान् ॥ -[58]. पथ स विहितवत्यदिनाथः समर्थः करितुरगसमनः मतसामन्तपत्तिः । दिघमतिश यरया सम्मतने प्रतीचीमहितजनितभीतिर्दविवारप्रचार -[39]. समरहातविकाराविक्रमेण प्रात्य प्रणतनृपतिदत्तोपायनैर्षितामः । पदयनिहितवित्तरर्थिना पूरिताशो जलनिधिनसलं मैन्यचक्र चकार ।-[80]. निमज्ध यो खनिधी श्रीमान्सीमसारं मनः । अभ्यची काचनः परथान्यत्तु न्यवेदयत् ॥ -[61]. जित्वा कोसलनाथमोपतगतस्तु यः कालियो रखवपर्णमयः स येन वि[f] तमोमेशराभ्यानम् । दबा(चा) यः करिवाजिराभवसमसचन्दनादीन्पुनः : "सन्सारत्रमशान्तयेतिविनतस्तुष्टाव तुष्टः प्रभुः ॥ -[62]. पसारं सन्सारं यामनुते कोपि कृ[प]ति स्वदंत्रिष्यानत्या विगलिततमास्तत्व(च)निरतः। न तस्य श्रीभूयो विक[ति]तये जमविरहा दिति ध्यानाविष्टः शिवमहसि चित्तं विहितवान् ।'-[63]. श्री[स] परगणस्तस्मादभूमीवरो महान् । यत्पादान्म विषनिरपि सेवितम् ॥'-[84]. संख्येसंख्यविपक्ष पचदसनव्यासजिवाव्रतं यस्यासीहढसाहसस्य सततन्दानं जनानन्दवत् । रूपणाप्रतिमो मनोभवभवं दर्य बहारोवतं यः सर्वच च सर्वकालमवनीनायः स्तुतः कोविदः। -[66]. यत्पादयपद्मसम विततं भूतैरभूषितं भूपानां ममता किरीटविकटप्रान्तस्वराशभिः । वचीरतनिधिसमाचितवती' समीः क्रमेणागता वीरश्रीरपरैव यस्य नृपतेः कौशेयधारात्रया ।-[86]. तस्य श्रीयुवराजदेवतृ-- पतिचीता कनीयानभूपैर्यचरणारविन्दपतितै जरिवा[F]स्थितम् । यः सत्यव्रतसत्व(च) सूक्लिवसतिः श्रीविक्रीकाश्रयः प्रायस्तस्य न सब्जनोपि सकलान्वशं गुणान्या (व्या)यति ॥ -[87]. 26. * Metro Malins; and of the next verse. originally omitted, and is engraved below the line. And the * Metre, Bloka (Anushţubb). The akshara in brackets akshara for of forefa may have been altered to T. was originally धी. I Metre, Sikharini. * Rend संसार. Aletre, Sloka (Anushtubh). ++Metre,Sardalavikrilita. Metre, Sårdůlavikridita; and of the next six verse's. . Read #T. The akshara 9 of the word zufa was! Read fuf f .
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy