SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ L. 19. 20. BILHARI CHEDI INSCRIPTION. ख्यातः श्रीयुवराजदेवनृपतेस्तस्यामभूद्भूपतिः श्रीमलक्ष्मणराज ऊर्जितमहा भास्वानिवाभ्युनतः । भूभृत्तुङ्गशिरीभिरद्विरुचयो यसेविताः श्री [वि] [ता:] कामं यः कमनीयसुन्दरगुणैर्ब्रष्येलिंगाय स्मरम् ॥ – [46]. यस्याहवे दृढनिपीडितखनकोटिनिर्झरितारिकरिकुम्भसमुङ्गवेन । वीरचियः चितित तिचतुष्कं तालेन नतु कार[47]. किच ॥ सा कदम्व (ब) गुहा मान्या मचासीत्सिङ्घसन्ततिः । तस्याः पुनरभूद्दन्द्यो रुद्रशम्भुर्भुनीश्वरः ॥”—–[48]. तत्र प्रभावमहनीयतमय तय मिचोभयन्यगति मत्तमयूरनाथः । निःशेषलक्ष्मणमयीमपत्येन सहामित[[]र महो नृपतेरवन्तेः ॥ – [49]. तस्यादभूवनमच्छनतामवासी भूपालमौलिमपिकान्तिभिरचितांत्रिः । श्रीधमधुरचितामलकान्तकीर्भिक (यो वागमाम्बु(बु) निधिपारमितस्तपोभिः ॥ – [[00]. अस्मात्सदाशिवः शिष्यस्तपोराशिरभूनृपैः । "यत्पादद्दयम्वन्धमर्चितं शेखरांशुभिः ॥ – [51]. अमादभूवाथुमतयनामा" मिचः सुधामा फलमूलवृत्तिः । तपाधि तेजाति" च यच वासमनन्यसंक्रान्तिगुयेन चकुः " [52]. अमचूडाशिवः शिवी वन्दनीयतमोभवत् । 21. कर्मणासमलं येन नीतमस्तं मुमुक्षुषा ।" [08]. 1 अथ सकलगुणानामाकरस्तस्य शिष्यो हृदयशिवसमाजो यद्यशोद्यापि व नृपमुकुटनिविटे माणिकचक्रेर परचमूनं कान्तमेकान्तवन्ध [54]. विद्यानां निलयेन येन सुधिया सत्यव्रतेनाधिक श्रीममामतेयवन्यवितता" कीर्त्तिचिरं पता। [65]. किञ्च क्ष्मा चमयाम्बु(म्बु) द: समतया मर्यादयाम्भोनिधिराम्पेन (च) जित: मरः स भगवान्यस्यापदं न [तु] 22. किस्सी सुनिपुङ्गवीधवा श्रीचेदिषन्द्री नृपतिः कृतादरः । सदृत्तदूतप्रहितैरुपायनैः प्रदर्श्य भक्तिम्बिधिनानिनाय" यम् ॥” – [56]. श्रीमपराजीपि त सुतपसे स्वयम् । मठं श्रीवैद्यनाथस्य भक्तियुक्तः समार्पयत् ॥" - [57]. 70 Metre, Särddlavikridita. The reading श्रीयुवराजदेवट - | पतेस्त° in the first line of this verse is quite distinct and | certain, and is not ? नृपतिस्त See also below, note on the translation of verse 46. * Metre, Vasantatilaka. at Metre, Sloka (Anushtubb). Metre, Vasantatilaka; and of the next verse. Road यस्य पादचयं बन्ध 84 Metre, Sloka (Anushtubh). & Originally ° मातेय, altered to मतेय . 85 Read तपांसि तेजांसि st Metre, Upajati. Metre, Sloka (Anushtubb). * Metre, Malini. 90 Read वंशवितता. sa Metro, Gardalavikridita. • Read भक्ति विधिना as Metre, Varnsastha. 94 Metre, Sloka (Anushtubh) and of the next verse. 2 x 2 259
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy