SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 258 EPIGRAPHIA INDICA. L. 15. 16. यचितिधरपरिपाटीसूचिते तन मोने रचितचटुलचापावष्टियाष्टाशितबीरभवहवनिवर्मा विश्वविख्यातकर्या -[34]. पितामहो यत्वलु सिंहवर्मा पिता च यहीरवरमधन्यः । जगत्यतीवातिपयोमुनेव महानुभावत्वमतीपि यत्तु । -[86]. यस्य त्यागसकलजनतापासदारिद्रामुद्रो वैलाव(ब)धुचितिधरदरीचारितारिः प्रतापः । ईष्टे अष्टम"यदि गवनान्तहुलानाविधातु-00 वाचान्धेनुरण (ब)नु भगवती भारती यख वश्या -[36]. रुद्राणीमिव भूपता परिहठी लक्षीमिवामीनिधिः कालिन्दीमिव भास्करस भगवान्यो(सी)मामिवान्चेस्मुतः । वैदेशीमिव जानकः क्रतुविधिः श्रीनोहलेबजुतं कन्या नाम ललाम तास सुषुवे सामन्तचिन्तामणिः -[37]. भर्तः पुतीमतनयेव मावाना चा(का)येव दष्टतमसा महसाच पत्युः । देवस्य सा रतिरिवेयरासनस्य केयूरवर्षपतई यिता व(ब)भूव ।-[38]. देव्या तया मदजलाटयेव दन्ती वा(बा)लप्रवा(बा)लखतयेव तटः पयोधः। . पुष्पश्चियेव च तास्तडितव मेघः शोभा स कामपि व(ब)भार नरेन्द्रचन्द्रः ॥ -[39]. निर्मापितन्मुखतसातये" तयेदमचाषाप्रशिखरखलितोणरश्मि । देवस्य मन्दिरममाप्रणयकव(ब)न्धो[:] स्यानावति खयशसामिव चक्रवालम् ॥-[40]. पाकाशयानक्रमखेदितानामडोधिनायस्थ तुरामाणाम् । फेनाम्खुम्बु)भिर्विस्यनिषिचमाना मन्ये समुदान्ति न यत्यताकाः ॥"-[41]. विटाभागेषु (वृहत्सु यस्य वर्षास तामलसारकस्य । पाश्लेषवत्यो नवमेघमालाः पारावतालीतुलनाम्वन्ति ॥"-[42]. पासीमाधुम[1]. यः पवनशिवस्तमनु जयति शब्द(ब्द)शिवः । शरथिवः पुनाति च तस्यान्तेवासिताम्मुखती" ॥"-[43]. तस्मै तपोनिधानाय निपानीयाम्बि(म्बि)पाटको। दत्तौ विद्याधनत्वेन पामावपाम्यया तया ॥"-[44]. धाटपाटकपोलीनागव(ब)ला[:"] खेलपाटको वीडा । सब्जाहली च दत्ताः स्मरारये गोष्ठपाली च"-[45]. 18. Motre,MAlint. Metre, Upendravajri. " Read स्पष्ट स. • Rand परिगवना.. * Read पानां विधातुं वाचा. Metro, Mandak ranta. -Read ai.स. “ Metre, Sard Alavikridita. 1 Metre, Vasantatilaka , and of the two next verses. Read निर्धापित सलत 79 Metre, Indravajra. - Read ° तुलना वहन्ति. 70 Metre, Upajati. 7. Read°वासिता सकती. 7Metre, Ary&. 77 Metre, Sloka (Arusbțubh). Metre, Arya
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy