SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 128 19. 20. या पत्रचादयतिमहावीरवनप्रक्रिये रावा (बा) स्यादविलुप्तसत्य [समये ] रा पा[णि] पीडाविधेः । अश्रान्तार्थिवि [ती] पूर्णविभवैस्त[थेप्सिता]कांचि[भ] - [रोत्कर्षकथाकनोच्च[] पुलकेर्यः साधुभि [ : ] स्तूयते ॥ –[32]. [f] सुपे [[म] पुरुषान्तरसङ्गमेन [मान्ति]च जातु सततभ्वमचक्रमेण । यस्यातिपौरुवनिरस्तमनुभावे लोके []". 21. EPIGRAPHIA INDICA. किस कालंजराद्रिं ॥ " [31]. [द्रगत ] कीर्भिरनिन्दितेव ॥ " [33]. एकेोवाच लोकजन्यातं शिरः कष्का येन धीरच देवकीव मधुडिया - [34]. भौ[य] दार्यनयादिनि [[]] चथामा भिरा [मं यय१] [यस्था]शेष[विषय]ना[थति][1][न्ति सि] [] यः । [तस्य सोम][ममईन[२]४[:']स्पष्टप्रकाशोकतत्रैलोक्यस्य सहस्रसंख्यमहसो दीपप्रदानोपमं ॥ " - [35] . कोपोसाककुटिल 23. - परत (च) चोदयहिव्याघातस्थारचीरध्वनिचकितमनः संभ्वमभ्रान्तदृद्द स्पष्टं महेषु दूरं चिदपि रिपुष्षु चते [जी]म्व(ब) रामे · di[uftra] w w]cútyazı?] [fa]urfa[zrquet]*«*[~1]: ■ *—[36]. [[]] [[]]][ते] यरदिन्दुकान्तमाख्यातुमिच्छति वयःप्रस[[]] बचीभिः । दीपप्रभापरिचयेन विसुन्धषु [बु]धिर्मध्यन्दिने दिवसनाथमुदीचतेसौ ॥ " [37]. 22. यत्राक्रामदवक्रमानसव [ब] लिब्याजप्रयोगापत : पृथ्वीसंघनलब्ध[म्ब]लाघवमघच्छेदी पदं वामनः । बोकालीकरि मतप्रतितज्योतिर्विषचाच व Metre, Sragdhara. * Motre, Bardalavikridita. · तक्रामति तचिचाकर [महा?] श्रीस [चिं वं यमः [29][भी] दयेषु बेसिसरसोतीमा द विशेषविषदन्ययोभयतठीविससैनाभर । मध्यतरीन्युकित श्रीवर्मा भित्र चक्रे 'क्रसमः कलिन्दतनयां जो सुतां च क्रमात् ॥ - [39] . चाखानेषु महीभुजां सुनाने व सहमे चवीथीषये चत्वरे । ग्रामे पामरमण्डली [अ] ध्वन्यध्य][ग]कया [मिल][को] कसां विया This and the following three aksharas might be read #wwfer; but I believe that has been altered to and fe to , and the two aksharas we are so similar to y, that they may be read either way. Metre, Vasantatilaka. - - 49 Metre, Sloka (Anushtubb). 40. Metre, Bardalavikridita. at Metre, Sragdhari. as This akshara looks like में, altered to . Motre, Vasantatilaké. Metre, Bardúlavikriḍita; and of the next two verses.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy