SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ KILAJU RAHO INSCRIPTION No. II. 129 24. बित्यं [तहणकीर्तनकमुखराः सर्वत्र सर्वे जनाः ॥-[40]. यस्थान[न] शरदखण्डशशिप्रसने कोपं व्यनक्ति इदयस्थमरिप्रिया - णां। सिंदूरभूषणविवर्जितमास्यपद्ममुल्बष्टहारवलयं कुचमण्डलं च ॥-[41]. तेनेतचारु चामीकरकलसलसक्ष्योम धाम व्यधायि भाजिष्णु प्रांशुवंशध्वजपट[पटला]दोलिता[भोज]वन्दं । देवारातस्तुषारक्षितिधरशिखरस्पर्षि वर्धिष्णुरागा __ दृष्टे यावास यत्र तृ(वि)दिववसतयो विस्मयन्ते समेताः ॥ -[12]. कैलाशा(सा)ोटनाथः सुदिति च ततः की26. रराजः प्रपेदे साहिस्तस्मादवाप हिपतुरगव(ब)लेनानु हेरम्ब (म्ब)पाल: । तल्सूनोर्दवपालात्तमथ हयप[]: प्राप्य निन्ये प्रतिष्ठा वैकुण्ठं कुण्ठितारि: क्षिति[धरति]लकः श्रीयशोवर्मराजः ॥ -[13]. श्रीधनः स्वभुजप्रसाधितमहोनि.जराज्यस्थितिस्तस्मादास महोदधेरिव विधुः सूनुर्जनानन्दवत् । युके नश्यदरातिवर्गसुभटप्रस्तयमानस्तुतिर्नि - 26. त्यं नम्बरम)महीपमौलिगलितम्रक्पूजितांत्रियः ॥"-[14]. पाकालचरमा च मालवनदोतीरस्थिते" भाखतः कालिदोसरितस्तटादित इतोप्या चेदिदेशाव[ध:।] [पा तस्मादपि] विस्मय कनिल[या होपाभिधानाहिरेयः शास्ति चि[ति]मायतोर्जितभुजव्यापारलीला नितां] -[45]. यस्त्यागविक्रमविवेककलाविलासप्रज्ञाप्रतापविभवप्रभवचरित्रात् । चक्रे कती 27. सुमनसां मनसामकस्मादस्मादकालकलिकालविरामशंका ॥"-[46]. शब्दा(ब्दानुभाथ(स)नविदा पितृमान्ध्यत्ति देहेन माधवकविः सपमा प्रयस्ति । यस्थामलं [कवियथः कतिनः कथासु रोमाञ्चकजुषः परिकोर्सयन्ति ।-[47]. मंस्कतभाषाविदुषा जय[गु][पुत्रेण कौतुका[लिखि]ता। चिराक्षरा प्रशस्ति: करणिकजहेन गौडेन 10-[48]. पाताडूमिपतिः पृथीं बयोधर्म[:] प्रवईतां । नन्दन्तु गोदिजन्मान[:]" प्रजा प्राप्नोतु निर्वृतिम् । -[49]. सम्वत्सरदाशतेषु एकादशाधिकषु सम्बत् १०११ उत्कीए चेयं क[पकार . . . . . . . . . . . . श्री[वनायक?"]पालदेवे पालयति [वसुधां वसुधार्ना [ध?]ग[ता] निईन्ध[वै]रि ि[भः ।।] नमो भगवते वासुदेवाय ॥ ॥ नमः सवित्रे ॥ 28. * Metre, Vasantatilaka. 4 These signs of vitarga were originally omitted. Metro, Srugdhark; and of the next verse. Metre, Mloka (Anushţubh). » Metre, Sardglavikrilita; and of the next verse. 6 Here from 10 to 12 aksharus are illegible in the impres. The vowel of thin akshara (a) may have been struck out. sions. I would suggest rending स्थिताहाखव: # of the aksharas in these brackets only 7 aud rappear * Metre, Vasantutilaka; and of the next verse. w me to be certain. -Metre, Arya This was originally :
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy