SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 15. 16. 17. KHAJURAHO INSCRIPTION No. II. 127 व्यतोताः किं ब्रू(ब्रू)मो यदि पुन[रि]ह स्युः स्वचरिते [डि]या जल्दी (बी) कुर्युर्वदनमवलो [को] नमधुना ॥ -[24]. वस्तवातरि तत्र भूभृति नृणां केशाय शस्त्रग्रहः कामं दातरि सिकेलिसुमनस्तत्पाय कल्पद्रुमाः [1] वित्तेश: पर (मा) विधुरस्वान्ती विलासी स चे - दास्ये तस्य सतीन्दुरुत्पलवनप्रीत्ये दृशासुत्सवे ॥ [25]. यस्योद्योगे व (ब) लानां प्र[स] रति रजसि व्याप्त [में] दो [न्तराले ] : सिन्धु (f) रोधाः पिहितरुचिरभूङ्गानुरादर्शरम्यः । स[म्य]ग्देवेन्द्रदन्ती मुदमधित वियत्साम्भ्रमालोच हसा: " सोत्कण्ठास्तस्थुरासीत्रयनदममती कूषितात्तमवोः ॥ " [26] . अन्योन्याव (ब) - प्रकोपद्दिपकाल मिलहन्तदण्डाभिघात - प्रोधव्वा (वा) लाकलापप्रसृत हुतभुजि व्याघनध्वानभीमे । पीतासृची (क्वी) वरचः प्रमदक [लकल]"ङ्घादरौ [द्रमहासे] धीरं भी [तेव लक्ष्मीः समरशि] रसि यं सं [वमा ] दालि [लिङ्ग] ॥ – [27]. उत्तुङ्गाच्चनशैलसन्निभचलन्मत्तद्दिपेन्द्रस्थित - कुध्यहुर्धरधन्विमार्गणगणप्रारब्ध (ब्ध) रचाक्रियं । विख्यातचितिपालमौ - 18. लिरचनाविन्यस्तपादाम्बु (म्बु) जं संख्येसंख्यव (ब) लं व्यजेष्ट गतभीर्यचेदिराजं हठात् ॥ " [28] . लच्मच्छायाकलुषवपुषः कान्तिमहू[र] मि[न्दो]र[न्या?]यत्त [स्फुरि]तविधुरा [त्स्]न्दरं चारवि[न्दात्] । य[स्या?] [चाईवृत्तेः १] संभ्भ्रान्ताभिः कथमपि सुखं वीच वैरिप्रियाभिः ॥ " [29]. -- गङ्गानिर्झरघर्घरध्वनिभयभ्राम्यत्तुरङ्गवजाः सद्यः सुप्तविवु (बु) केस - रिरववस्वत्करीन्द्राकुलाः । यत्सेन्धेः प्रतिकल्पपादपमुमालूनप्रसूनोच्चयाः प्रालेयाचलमेखलाः कथमपि [का]न्ता: [ नैर्हिग्नये] ॥ " [30]. उच्च[प्रा]कारभि[त्तिस्थि]त[स]मद[शिखिक्रूर?] - - [मिना१]द - -- [य] - ~ -- नथ [ रथ] तुरगप्राप्तवेगान्तरायः । यस्मिन्मध्यन्दिने स्यात्तरविरनुदिनं नीलकण्ठाधिवासं जग्राह क्रीडया यस्तिलकमिव भुवः at Metre, Sikharint. 3 Motre, Sardalavikridita. • Read इंसा Metre, Sragdhara; and of the next verse. 42 The first akshara in [see] in the impressions looks like . 40 Motre, Shrddlavikrlaite. 4 Metre, Mandakrani. "Metre, Bardalavikridita.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy