SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ___87 VALABHI GRANT OF DHRUVASENA III. [18.] ख्यातपौरुषानकौशलातिशयगतिविपक्षचितिपतिलनीखयंग्राहकाभितप्रवीरपुरुषप्रथमसंख्याधिगमः परममाहेश्वरः श्रीखरण [19.] हस्तस्य तनयः तत्वादानुयात: सकलविद्याधिगमविहितनिखिलविहज्जनमन परितोषातिथयः सत्वसपदा" त्यागौदार्येण च विगतानुस [20.] धानाथमाहितारातिपचमनोरयाचभकः सम्यगुपलचितानकण्यास्त्रकलालोरचरित"गारविभागीपि परमभद्रप्रकतिर [21] []चिमप्रत्रयविनयशोभाविभूषणः समरथतजयपताकाहरणप्रत्यलोदप्रबाहुदंडविध्वंसितनिखिलप्रतिपचदर्योदयः [22.] स्वधनु प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमालाभिनन्दितगासनः परममाहेखर श्रीधरसेनः तस्थानुजः तत्य[ ]दा [28.] नुयात: सचरितातिथयितसकलपूर्वनरपतिरतिदुस्माधानामपि प्रसाधयिता विणयाणा" मूर्तिमानिव पुरुषकार: परिवरगु [24.] णानुरागनिभरचित्तत्तिभिर्मनुरिव. स्वयमभ्युपपत्रः प्रक्चतिभिरधिगतकलाकलापः कान्तिमान् निर्वृतिहेतुरकलाः कुमुदनाथ: [26.] प्राज्यप्रतापस्थगितदिगन्तरालमध्वन्मितध्वान्तराशिस्मततोदितः सविता प्रकृतिभ्यः परं प्रत्ययमर्यवंतमतिबतिष___ [28.] प्रयोजनानुबंधमागमपरिपूर्णवदधानः" सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेनुरूपमादेश ददाण PLATE II. [27.] वृधिविधानजनित[संस्कारः [साधूनां राज्यसालातुरीय"तन्तयोरुभयोरपि निष्णातः प्रवष्टविक्रमोपि करुणामृदुहृदयः श्रुतवा - [28.] नप्यगर्वित: कान्तीपि प्रथम स्थिरसौजदयोपि निरसिता दोषवतासुदयसमयसमुपजनितजनतानुरागपरिपिहित [29.] भुवनसमर्थितप्रथितबालादित्वरितीयनामा परममाहेश्वरः श्रीधुवसेनस्तस्य सुतस्तत्पादकमसपणामधरणिक [30.] षणजनितकिणलाञ्छनललाटचन्द्रशकल: शिशभाव एव श्रवणनिहितमौप्तिकालकारविश्वमामसत्रुतविशेष: प्रदानसलिलक्षा___ [31.] लितामहस्तारविन्दः कन्याया इव मृदुकरग्रहणादमन्दीकतानन्दविधिवसुन्धरायाः कामुके धनुबंद रख संभावितायेषलव [32.] कलापः प्रणतसामन्तमणलोत्तमाकृतघडारव[*]यमानयासन: परममाहेश्वरः परमभारकमहाराजाधिराजपरमेखरच - [38.] कावर्तिबीधरसेनस्तत्पितामासातवीपीलादित्यस्य मापारिवाजन्मनो भलिबन्धुरावयवकस्थितप्रचतेरतिधवलया दूर तत्या [84] दारविन्दमहत्तया नखमणिचा मन्दाकिन्येव नित्यममलितोत्तमादेशस्यागस्यस्यैव राजदाचिसामातन्वानख प्रबलधवशिचा य"Rand सनसंपदा. * Read • पूर्व विदधानःRend बीवचरित.. " Band भाचातरीय.. " Rond विषयाची. " Read प्रमो .
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy