SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 88 EPIGRAPHIA INDICA. [35.] शसा" वलयेन मण्डितककुभा नभसि यामिनीपतेर्व्विडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयु - [36] गायाः चिते पत्युः श्रीडेरभटस्वाङ्गः चितिपसंहतेरनुरागिण्याः शुचियशोयकभृतः स्वयंवरमालामिव राज्यश्रियमर्पियन्त्या x क - [37] तपरिग्रहः शौर्य्यमप्रतिहतव्यापारमानमितप्रचण्ड रिपुमण्डलमण्डलाग्रमिवावलम्बमानः शरदि प्रसभमाकष्टथिल'" [88.] मुखबाणासनापादितप्रसाधनानां परभुव विधिवदाचरितकरग्रहणः पूर्व्वमेव विविधवर्णोवलेन श्रुतातिशयेनोज्ञासितश्र - [39.] वणः पुण: पुनरुक्तेनेव रत्नालङ्कारेणालङ्गतश्रोत्रः परिस्फुरत्कटकविकटकीटपचरत्नकिरणमविच्छित्रप्रदानसलिलनि - [40.] वहावसेकविलसन्नवशैवलाङ्गुरमिवाग्रपाणिमुद्दहन् धृतविशालरनवलयजलधिवेलातटायमानभुजपरिष्वक्तविश्व - [41] भर: परममाहेश्वरः श्रीभुवसेन x कुशली सर्व्वानेव समाज्ञापयत्यस्तु वसंविदितं यथा मया मातापित्रो पुस्याप्यायनाय [42] महिछ [क] विनिर्गतमहिककवास्तव्येतञ्चातुविंद्यसामान्यकौशिकसगोत्रवाजसनेयसब्रह्मचारि[T*]ह्मणबप्पपुत्रभट्टिभटाय [43] शिवभागपुरविषये दक्षिणपट्टे पट्टपद्रकग्रामः सोद्रङ्गः सोपरिकरः सभूतवातप्रत्यायः सधान्यहिरण्यादेयम्मद - [44.] शापराधस्योत्पद्यमानविष्टिकस्सर्व्वंराजकीयानामहस्तप्रच्चेपणीयः भूमिच्छिद्रन्यायेना - [45] चन्द्रार्णवचितिसरित्पर्व्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदकातिसर्गेण धर्मादायो निस्सृष्टः यतोस्योचितया ब्रह्म - [46.] देयाग्र(1)हारस्थित्या भुंजतः कषतः कर्षयतः प्रतिदिशतो वा न कैविनासेधे वर्त्तितव्यमागामिभद्रनृपतिभिरम्यस्मद्दङ्ग - [47] जेरन्यैर्व्वा खनित्यान्येवय्र्यास्यस्थिरं मानुष्यं सामान्यच्च भूमिदानफलमवगच्छतिरयम महायोनुमन्तव्य परिपालयितव्यचेत्यक्त" [48] ॥ बहुभिर्व्वसुधा भुक्ता राजभिगरादिभिः [*] । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् [*] यानीह दारिद्राभयावरेन्द्रेहनानि धर्मायतनीक - 17 Read यशसां. 15 Read • श्रियमर्पयन्त्याः क्र०. 19 Read• मिली.. पूर्व्वप्रत्तदेवब्रह्मदेयरहितः [49] तानि [it] निर्भुक्तमाख्यप्रतिमानि [ तानि ^ ] को नाम साधु पुनराददीत [ ॥ * ] षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [1] बाच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् [ ॥ * ] प्रमातृश्रीनागः दूतकोत्र [50.] लिखितमिदं संन्धिविग्रहाधिकृतदिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रीमदन हिलेनेति ॥ सं २०० ३०४ माघ ८ स्वहस्तो मम ॥ 50 Read पुन: 21 Bead ...
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy