SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 86 EPIGRAPHIA INDICA. TEXT. PLATE I. [L. 1.] भौं खस्ति विजयस्कन्धावारात् सिरिसिम्मिषिकावासकात् प्रसभप्रयतामित्राणां मैचकानामतुलबलसंपबमण्डलाभोगसंसक्तप्रहारमत [2.] लब्धप्रतापाबतापोपनतदानमानार्जवोपार्जितानुरागादनुरशामौलमतवेषीवलावाप्सरायश्चियः परममाहेश्वरथीभटा दव्यवच्छि [8.] बराजवशामातापितचरणारविन्दप्रणतिप्रविधीतामेषकल्मषः पैशवावभूति पारितीयवापुरव समदपरगजघटास्फोटनप्रकाशितस - [4] त्वनिकष : सबभावप्रणतारातिचूडारनप्रभासंसक्तपादनखरश्मिसहतिः' सकलस्मृतिप्रीतमार्मासमाक्परिपालनप्रजाहदयरंजनान्द - [5.] र्थराजशब्दो रूपकान्तिस्थैर्यगांभीर्यबुद्धिसंपनिः स्मरणशासाद्रिराजोदधिचिदशगुरुधनेशानतिथयानः धरणागताभयप्रदानपरतया तृणव - [6.] दपास्ताशेषखकार्यफल[:] प्रार्थनाधिकार्बप्रदानानन्दितविहसुहबणयिादयः पादचारोव सकलभुवनमण्डलाभोगप्रमोदः परममाहेबरः श्री [7.] गुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविस्तवाझवीवलीधप्रचालितामेषकल्मषः प्रचयिमतसहस्रोपजीव्यमानसंपद्रुपलोभादिवाधि [8.] त: सरभसमाभिगामिकैर्गुणैस्सहजशतिथीचा विशेषविस्मापिताखिलधनुर्वरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायानामपा [9.] कर्ता प्रजोपघातकारिणामुपवाना दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संतारातिपक्षसमीपरिभोगदचविक्रमी विक्रमीपसंप्राप्तविमलपा [10.] खिंवत्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्वादानुद्यातसकलजगदानन्दनात्यनुतगुरुसमुदयस्थगितसमपदिङमडल: समरणतविषययो [11] भासनाथमडलापधुतिभासुरतरांसपीठोढगुरुमनोरथमहाभारः सर्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्वतः सुभाषितल - [12.] वेनापि सुखोपपादनीयपरितोष: समालोकामाधगांभीर्यादयोपि सुचरितातिशयसव्यसापरमकल्याणस्वभावः खिलीभूतकतयुगपति - [18.] पथवियोधनाधिगतोदप्रकीतिः धानुपरोधोव्वलतरीकतार्थसुखसंपदुपसेवानिकटधादिबहितीयनामा परममाहेबर बीशीलादित्यः [14.] तस्यानुजस्तपादानुपात: स्वयमुपन्द्रगुरुणेव गुरुणात्यादरवता समभिलषधीयामपि राजसनी स्कन्धासतां परमभद्र इव धुर्यास्तदाना [16.] संपादनकरसतयैवोवान् खेदसुखेरतिभ्यामनायासितसत्वसंपत्ति: प्रभावसंपाशीवतनृपतिमतशिरोरखच्छायोपगूढपादपीठोपि [18.] परावनाभमान रसानालिङ्गितमनोत्तिः प्रणतिमेका परित्यज्य प्रख्यातपौरषाभिमानेरप्यरातिभिरनासादितप्रतिक्रियोपायः छत [17.] निखिलभुवनामीदविमलगुषसंहतिप्रसभविघटितसकलकसिविलसितगति:चजनाधिरीतिभिरोहोरन[*]मृष्टात्युबतादयः प्र Read संपतिः • Read .मिषा.. - Read .ाभिमान.. . Read .सुष..
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy