SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 132 THE INDIAN ANTIQUARY आवर्जयेदच्युतभूवलारेरचार्यमेश्वर्यमहार्यभन्दा ॥ उच्चारभङ्ग्ग्या युगपच्छुतीनामुपात साफल्यमुखीकः । आयुष्कामतरा स्सकल्पमाकल्पयताविधाता ॥ धम्मिल्लशैवालधरा विराज तृपांगमीनाधरविकुमाप्ता ॥ धन्या पिच्छायतयाब्धिकन्या सन्यादन्यां श्रियमच्युतेन्दोः । पुष्यापुरन्ध्री पुरशासनस्य खायां श्रियमच्युतेन्दोः । कलानिधानं दधती कबर्यो संयोजयन्तीव सदा रजन्या ॥ निशायाजिलपू नेतुं प्रणमाम्घटयन्वमेव | पाणी वहन्ती स्फटिकाक्षमालां वाणी पुराणी वशवर्तिनी स्यात् ॥ सुवचैः शुभाकां राज्यस्यमनिममुपानेः । परिष्कृताविशितिपान्यबन्धे प्राचेतसाद्यान्प्रणुमः कवीन्द्रान् ॥ कथं नु वर्ष्या भुवि कालिदासमयूरमाचादिमहाकवीन्द्राः । पुरातनीं पुरुषभूमिकां य द्वेषेण धृत्वा विननर्त वाणी || कर्णौ नयन्तां कवितां कवीन्द्रा श्रमत्कियां कामपि याति सेयम् । पशुपायः प्रयाति मुक्ताफलतां न किं वा ॥ व्यासोक्तिपूराद्वसुदेवसूनोः कथां गृहीत्वा कथयामि किञ्चित् । सन्ति स्रवन्त्यो भुवि तत्पयोभिः कुल्योपभोगाय कुतो न भूयात् ॥ वंशावलीमा वक्ष्यामि वाधवान्यीकाम् । ममोक्तिरेषा महतः स्तवेन पवित्रिता स्यादिति पार्थिवेन्दोः ॥ [ MAY, 1918 भतिपय अम्बरपरिध्यावलम्बनं अवतंसमभिरभिनिनिदाननिधानस्य, सहकृत्या धम्बरराज्यभय मानस केमुकाफलं मधुनिनस्य ररम्भासहोदर भाकरी नाम | परपुरुषदारसोदरस्वं प्रथमं प्राप्य निजान् योजवानाम् |
SR No.032539
Book TitleIndian Antiquary Vol 47
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy