SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ MAY VIVEKAPATRAMALA 181 पुत्तूरुवासिनां पूर्ववीथिका सन्निधौ हरेः। औदुम्बरमामञ्जुषामुत्तरं पक्षमारिंशत् ।। तल्पपामगतानां तु दक्षिण पक्ष ईरितः। पश्चाइमस्यं दत्तं देवालयसमर्चिनोः॥ काश्यपा दशवेइमानो गौतमा नववेश्मिनः। सावयाः सप्तदशकाः शाण्डिलाः सप्नवेदिमनः || श्रीवत्साश्च त्रिवेइमानी भारद्वाजा दशालयाः। सामगा गोतमाश्चैव अ(?)टालयकुटुम्बिनः॥ षड्वेइमानस्तु सांकृत्या इति सप्ततिसंख्यकाः ।। ।। इति विवेकपत्रमाला ।। प्राज्ञानामेव राज्ञां सदसि न सहते जल्पमल्पेतरेषां भुदेष्वाक्षेपमुद्रां न खलु गणयते डिण्डिमः सार्वभौमः। भांकुर्वनेककुक्षिम्भरिषु भयभरभ्रान्तभोगीन्द्रसुधू भ्रूणभ्रशी किमम्भःफणिषु पतगराद सम्भ्रमी बम्भ्रमीति ।। ॥ गुरुरामकविकृतसुभद्राधनञ्जयनाटकम् ।। अस्ति किल काश्यपगोत्रस्य तत्रभवतो गुरुरामकवेः कृतिः सुभद्राधनश्चयं नाम नाटकम् | नूनं सही परिषदादेश सूत्रधारः-भूयतां तावत् । अस्ति खलु तुण्डीरमण्डले मूलाण्ड नाम महानमहारः। तत्र केचन वसन्ति काश्यपाः श्रोत्रियाः धृतशिवार्चनवताः। वैरपोरशिवदेशिकादिभिः प्रत्यपादि परतत्वमैश्वरम् ।। भपिच सार्वभौमकविप्रख्या वइयवाचो बहुश्रुताः। गुणोत्तरतया सर्वे गुरून्सम्भावयन्ति यान् ।। तेषामन्यवभूषणस्य तनुभूरेष स्वयम्भूगुरो दौहित्र कवितानिरूढयशसः श्रीराजनाथस्य च। एनामप्यकरोस्कृति भितगुणमामः स रामः कविः काव्यं कृष्णपरं व्यधाच्छिवपरं चम्पूपबन्धं च यः॥ ॥राजनाथकविकृतभागवतचम्पूः॥ अस्तु श्रियै श्रीसुहृदच्युतेन्दो स्वर्वसिध्यै पतिरवनाद्रेः। बलाब जेता बलिदानवस्व पुमर्थहेतोः पुरुषः पुराणः ॥ प्रकाश्य पाणिश्रितमणमये स्वाधीनयन्स्वान्समृगं मुनीनाम् ।
SR No.032539
Book TitleIndian Antiquary Vol 47
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy