SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ MAY, 1918] VIVEKAPATRAMALA परदारसहोदरव्रतं यः परमध्यापयतविपार्थिवाना ॥ सरोहे समजखेलनाने दानं सुरेभ्यस्तमसि वि दण्डं च यो दण्डितराजभावः ॥ ततो बुध इति श्रुतोऽजनि पुरूरवा जातवः नसोऽभवदपाकृतपतिस्ततः । अतः स इति ययातिता भियातित परनिहतुः ॥ महितगुणमहितसमवाये महति तदन्ययाये नामान्तराणीव नाभागस्य मातृका र माया पुरा पुरूरवसः, द्विरुक्तय इव दुन्दुमारस्य, निदर्शनानीव निमेः, अजायन्त कतिचिदनूचाना राजानः | रत्नानि सन्ति रचितान सन्धी ख्यातिं परामयति कौस्तुभरत्नमेकम् | तेजीविशुम्भनदणीकृततिग्मधामा तेषु प्रतीमहिमाजनितिम्मरः ॥ पतिदेवतदेवकीतपस्या परिपाको मनुनीर्तिपारवृश्वा | परिनीरिवीनामुभूतीश्वरभूलारिः । दुर्गेशता वैभवधूर्व हयोरहार्य - धामनोरियाब्रियतनीम्वरयोर्विशेषः । आपीडितजिपतिः प्रथमो द्विजानामन्याजपालन कलाभिरतो द्वितीयः ॥ अपास्त खेदानवनीधुरीणान् फणाधरेन्द्रप्रमुखान्विधातुम् । अजायतामुष्य स बुकमायां नयोपदेष्टा नरसक्षितीशः || यस्य तु इदयगमनसम्पर 'साम्पराविकप्रस्थानमेव सम्मुखापतरिवाम्बुधानं परगुणा परिपन्धिपरपावरोपणं, कोण्डरनसकुण्डलीकरणमेव कुनृपतिमकुण्डलीकरणम् यस्थातिना रिपुणावचनानामक्ष्यञ्चालादपहतं नवमञ्जनं यत् । आद्येष नृपतिमिराहरणीयकीर्तिनिक्षेपदर्शननिदानमभूत्तदेव || अस्मादच्युतभूषतारितभूम्याजबन्धुः सता मन्तेवासिपदे तक न्दिविषतामौदार्यतः स्थापयन् । इथे पूर्व नृपाननपथितुं यस्य प्रस् यस्मिन्नेति दया वृषाचलपतेरेकातपत्रश्रियम् ॥ 133
SR No.032539
Book TitleIndian Antiquary Vol 47
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy