SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 130 THE INDIAN ANTIQUARY EMAY, 1918 अथामहारस्य सिसृक्षबासौ समेत्य सर्वैपि बान्धवैः स्वैः । तरप्रदेशो कुटिलापगायाः सभां वितन्वन्स बभाण सर्वान् || पञ्च पहयस्त्रयो मामाः सन्तिनःसमुदायतः। अविभज्यैव भोज्याः स्युरिति सौम्या मतिर्हि नः ॥ सम्पा(? विवादयतु कोवान समइनीमो वयं समम् | पाम वा कण्ठिकां वापि श्रोत्रिय मान्यमेव च ॥ इति श्रुत्वा वचः सर्वे साधूक्तीःप्रत्युदरबन् । अथ तैः प्रमदोद्यानमाविवेश कवीश्वरः ।। उपप्राक्प्रवर्ण देशमवाप्रत्यक्समुन्नतिम् । मामस्य सनिवेशायामोकत शुभाशुभम् । शतं च सप्पैव पदानि मिस्वा चतुस्समुद्रांश्च निखाय शंकून् । कृषीवलानाविशदत्र कुटुं ते लांगलराचषुः समन्तात् ॥ सिरामुखे लांगलकर्षिता समुद्भवाबुतलिजामतिः। स्वायंभुवो नाथ इति प्रतीत | चिदम्बरे यो वरदो वरेण्यः ।। गाण्डीवदण्डाहतिपार्श्वदेशे स्फुरत्यजसं हलकोटिषष्टिः। वस्यैव शम्भोः स्वयमुझवस्य स नाम चके सदसस्पतीति। शतव्यायामतस्तस्मानेकत्यां दिशि वैष्णवम् | प्राङ्मुखं कविराजश्व चकारायतनं कविः॥ तत्पुरस्सन्निधिप्रेणीश्चतुर्दशगृहात्मिकाः।। एकावल्या विरचितास्तथा पश्चारगृहायम् ।। उभय श्रेणिका वीथी दक्षिणं पक्षमाश्रिता । निवेशनादशभिरन्वितं शुभवेदिकैः ।। अष्टाशस्यु (१)त्तरशतं शूद्राणां सदनानि तु । । कृषीवलानां दासानामभितः कल्पितानि हि।। ततः समाजे विदुषां पामत्रमनिवासिनाम् पामस्य चक्रे नामानि पञ्च प्रोत्रमुखानि च ।। प्रौढदेवो ददौ बस्मात् प्रौटदेवपुरं भवेत् । सार्वभीमः स्वयं कर्ता सार्वभौमपुरं ततः॥ यत्र स्थितानां विदुषां सामान्य डिण्डिम बसः । डिण्डिमालयमिस्वस्व नाम प्रोक्तं सृतीयकम् ।। चोलेषु चरेषु च पाण्यभूमी त्रिमण्डलीवत्तिजुषां बिजन्मनाम् | वासाय तेषामिह यत्प्रकल्प्यते त्रिमण्डलं तत्कवयः प्रचक्षते ॥ मूला इतीह विद्वांसस्तेषामण्डं समाश्रयः। मूलाण्डामति तमाम तस्मास्यन्ति वै बुधाः अस्यूरुपुगिसमेतपाडी मामास्वयः सन्ति विपश्चितां ते। येषां च तेषामिह वाससत्वात् त्रिमण्डलं तेन भवेदपीदम ।।
SR No.032539
Book TitleIndian Antiquary Vol 47
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy