SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 72 THE INDIAN ANTIQUARY.. [MARCH, 1898. 48 Deest. उपा South-Indian MS. Devanagari edition (Bombay). भूतस्थानानि सर्वाणि रहस्यन्त्रिविधञ्च यत् । वदयोगं सविज्ञानं धमास्यौँ काममेव च । वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च धर्मार्थकामशास्त्राणि शास्त्राणि विविधानि च । धर्मकामार्थयुक्तानि लोकवात्रा विधानञ्च संभूतन्दृष्टवानृषिः। सर्वे तदृष्टवा नीतिर्भारतवंशस्य विस्तारश्चैव सर्वशः । Deest. इतिहासास्सहव्याख्या विविधा श्रुतयोपि च । 'वैयाख्या इह सर्वमनुक्रान्तमुक्तं पन्थस्य लक्षणं। संक्षेपणेतिहासस्य ततो वक्ष्यति विस्तरं। विस्तीच्यतम्महात्मायमृषिस्संक्षिप्य चाप्रवीत् । तन्महज्ज्ञान इष्टं हि विदुषी लोके समासव्यासधारणं । विदुषां मन्वादिभारत केचिदास्तीकादि तथापरे । तथोपरिचराद्यन्ये विप्रास्सम्यगधीयते । त्रिविधं संहिताज्ञानन्दीपयन्ति मनीषिणः। विविध व्याख्यानकुशलाः केचित् केचित् अन्यस्य धारणे | 53 व्याख्या मन्थान्धारयितुं परे तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनं । इतिहासमिमचक्रे पुण्यं सत्यवतीसुतः। पराशरात्मज श्रीमान् ब्रह्मर्षिस्संशितव्रतः। 55a जो विद्वान् मानुनियोगाद्धर्मात्मा गांगेयस्य च धीमतः। क्षेत्र विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा। श्रीनग्नीनिव कौरव्याखनयामास वीर्य्यवान् । उत्पाव्य धृतराष्ट्रच्च पाण्डु विदुरमेव च। 95 | उत्पाय जगाम तपसे श्रीमान् पुनरेवाश्रमं प्रति । धीमान् तेष्वात्मजेषु वृद्धेषु गतेषु च परां गति। 96 | तेषु जातेषु परमां अब्रवीत् भारतं लोके मनुष्यस्मिन्महात्मनि । हानृषिः जनमेजयेन पृष्टस्सन् ब्राह्मणैश्च सहस्रशः। शशास शिष्यमासीनं वैशंपायन मान्तिके। स सदस्यैस्समासीनं श्रावथामास भारतं । हासीनः कान्तरेषु यज्ञस्य चोयमानः पुनःपुनः । विस्तरं कुरुपाशस्थ गान्धाास्सर्यशीलतां। 99. शस्व गान्धार्या धर्म क्षत्तुः प्रज्ञान्धृति कुन्न्यास्सम्यक् दैपायनोप्रवीत् । वासुदेवस्य माहात्म्यं पाण्डवानाच्च सत्यतां। 100 बुद्धत्तं धाराष्ट्राणामुक्तवान् भगवानृषिः। इदं शतसहस्राख्यं श्लोकानां पुण्यकर्मणः । °वं तु लोकानां पुण्यकर्मणां Deest in the उपाख्यानस्सह ज्ञेयं श्राव्य भारतमुत्तमं । जयमायं JCalcutta editions. चतुर्विंशतिसाहनं चक्रे भारतसंहितां । 102 उपाख्यानविना तावत् भारतं प्रोग्यते बुधैः । सती घर्द्धशतं भूयो संक्षेपं कृतवानृषिः। ततोवर्ध भूयः तस्याख्यानवरिष्ठस्य कृष्णद्वैपायनः प्रभुः। तदाख्यानवरिष्ठं स कृस्खा कथमव्यापयामीह शिष्यानित्यभ्यचिन्तयत्। यानीह तस्य चिन्तयमानस्य ऋद्वैपायनस्य च । तचिन्तितं ज्ञात्वा स्मृस्वा जगाम भगवान् ब्रह्मा लोकगुरु स्वयं । प्रियायै महर्षेश्चापि लोकानां हितकाम्यया। 57 प्रीत्यर्थ तस्य चैवर्षों तन्वृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणत स्थितः । आसनं कल्पयामास सर्वदेवगणैर्युतं । सर्वैर्मुनिगणैर्वृतः हिरण्यगर्भमासीनं तस्मिस्तु परमासने । मानुषे 101 103 तत्रा
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy