SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ MARCH, 1898.] THE SOUTH-INDIAN RECENSION OF THE MAHABHARATA. Devanagari edition (Bombay). ऽभवत् South-Indian MS. परिवृत्सनाभ्याचे वासदेव स्थित नमः। अनुज्ञातोय कृतिना ब्रह्मणा परमेष्ठिना । Deest. " कृतम्मय भगवन् काव्यं परमपूजितं । ब्रह्मन्वेदरहस्यञ्च यचाप्यभिमतम्मया । सांगोपनिषदशचैव वेशनां विस्तरक्रिया । इतिहासपुराणानायु भूतं भव्यं भविष्यच त्रिविधं कालसंज्ञितं । जरामृत्युभयं व्याभिचाविनि। विविधस्य च धर्म्मस्य ह्याश्रमाणां हि लक्षणं । विधानापुराना कृष्णाः तपसी ब्रह्मचय्बैस्ववियान्ययी। प्रहनक्षत्रताराणां प्रमाणञ्च युगैस्सह । ऋषी यजूंषि सामानि राजधा न्यायशिक्षा चिकित्सा व ज्ञानं पाशुपतन्तथा । इत्यनेकाश्रयं जन्म दिया। सीनादेव पुण्यानां देवाना कीर्तन नदीनां पर्वतानाञ्च वनानां सागरस्य च । पुराना क्षेत्र विग्यानां कल्पानां कीशनं । वाक्य जातिविशेषाश्च लोकयात्राक्रमश्च सः । चापि सर्वगं वाक्यन्तत् प्रभो क्षन्तुमर्हसि । Deest. 11 SARAAAAAAADARASA " " 59 " 61 62 63 64 65 66 ब्रह्मा । तपोविशिष्टावपि वै वसिष्ठान्मुनिपुंगवात् । मन्ये श्रेष्ठमन्त्या रहस्य | जन्मप्रभृति सत्यान्ते विद्म गां ब्रह्मवादिनीं । स्वया च काव्यमित्युक्तं तस्मात् काव्यं भविष्यति । 72 अस्य काव्यस्य कवयो न समर्था विशेषणे । विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः । Deest. 67 68 69 70 71 73 कृष्णस्तु 60 निषसादासनाभ्याशे प्रीयमाणः शुचि स्मितः । उवाच स महातेजा ब्रह्माणं परमेष्ठिनं । 'न्य स्थापित 'न्मेषं निर्मितं च यत् यं 'भय' "पुरानानां च हेतुनैव सम दानं 'तरं स्वां दे ० चयः 'संज्ञितं यः वस्तु तचैव प्रतिपादित परं न लेखकः कश्विदेतस्य भुवि विद्यते । ब्रह्मोवाच । शिवा वेधि 73 काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने । सीतिरुवाच । 74 एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनं । ततः सस्मार हेरंब व्यासः सत्यवतीसुतः । स्मृतमात्री गणेशानो भक्तचिन्तितपूरकः । समाजगाम विप्रेधो वेदव्यासो यतः स्थितः । 76 पूजितच व्यासेनोस्तहानच 75 लेखको भारतस्यास्य भव त्वं गणनायक । 77 मयेव प्रोच्यमानस्य मनसा कल्पितस्य च । श्रुत्वतन्माह विनेशो यदि मे लेखनी क्षणं । 78 लिखतो नावतिष्ठेत तदास्वां लेखको ह्यहं । व्यासोऽप्युवाच तं देवमबुद्धा मा लिख कचित् । 79 ओमित्युक्का गणेशोऽपि बभूव किल लेखकः । मन्थपन्थि तदा चक्रे मुनिगूढं कुतूहलान् । 80 यस्मिन् प्रतिज्ञया प्राह मुनिर्देपायमस्त्विदं । अष्टौ लोकसहस्राणि अष्टौ श्लोकशतानि च । 81 भहं बेधि की वेति संजयो वेत्ति वा न वा ।
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy