SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ MARCH, 1898.] THE SOUTH-INDIAN RECENSION. OF THE MAHABHARATA. 71 पाचे South-Ixdian Ms. Devanagart edition (Bombay). पुण्ये हिमवतः पादे मद्धये गिरिगुहालये। Deest. विशोध देहन्धम्मास्मा वर्भसंस्तरमाश्रितः। शुचिस्सनियमो व्यासरशान्तास्मा तपसि स्थितः। भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गति । प्रविश्य योग ज्ञानेन सोपश्यत्सर्वमन्ततः । निष्प्रभेस्मिन्निरालोके सर्वतस्तमसा वृते । वृहदण्ड"मभूदेकं प्रजानां बीजमक्षयं । यवं बुगस्यादिनिमित्तन्तम्महादिव्यं प्रचक्षते । स्यादी बस्मिस्तच्छूयते नित्वं ज्योतिब्र सनातनं। 30 यस्मिन्संभूबते सत्यं अत्भुतच्चाप्य नातच सर्वतस्समतां गतं । चिन्त्वं च सर्वत्र स अव्यक्तं कारण सूम क्षमं यत्तत् सदास्मकं । यत्तस्सस्सदा यस्मिन् पितामहो जज्ञे प्रभुरेकः प्रजापतिः । यस्मात् ममा सुरगुरु स्थाणुर्मनुश्च परमेटिजः। 'नुः कः परमेष्ठयय प्रचेतसस्तथा दक्षो दक्षपुत्राश्च सुप्तये । सम्ब ततःप्रजानां पतयः प्राभवन्नेकविंशतिः । पुरुषाश प्रमेयात्मा बं सर्व ऋषयो विदुः। पुरुषश्चाप विश्वे देवास्तथादित्या वसवो याश्विनावपि। यक्षास्साजुचाः पिशाचाच गुब्धकाः पित्तरस्तथा । सप्तर्षयश्च विद्वांसश्शिष्टा ब्रह्मर्षयस्तथा। ततः प्रसूता पर्षसत्तमाः राजर्षयश्च बहवस्संभूता भूरितेजसः । सर्वैः समुदिता गुणैः तथाद्यौ पृथिवी वायुरन्तरिक्षन्निशस्तथा । 36 | आपो यौः संवत्सरस्ततो मासाः पक्षाहोरात्रयः क्रमान् । रतवो यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकं । यदिवन्दृश्यते किञ्चित् भूतं स्थावरजंगमं । पुनस्संक्षिप्यते सर्व जगत् प्राप्ते युगक्षये। यथा षड्नुलिंगानि नानारूपाणि पर्यये। यथावृतु दृश्यन्ते तानि तान्येव तथा भावा युगादिषु। एवमेतदनाद्यन्तं भूतसंसारकारकं । संहार अनादिनिधनं लोके चक्रं संपरिवर्तते । पर्यास्त्र शस्सहस्राणि वयस्रिशच्छतानि च। चयस्त्रिंशश्च देवानां सृष्टिस्संक्षेपलक्षणा। दिवत्पुत्री हत्भानुश्चक्षुरारमा विभावसुः। दिवःपुत्री सविता च ऋचीकोका भानुरावाहको रविः । 'राशावहो सुता विवस्वतस्सर्वे मह्यस्तेषामथापरः। पुत्रा मयस्तेषां तथावरः देवरस्तस्य तनयस्तस्मात् सुधाडिति स्मृतः । वनाद तनयस्तस्य ततः स्मृतः सुधाजस्तु पयः पुत्राः प्रजावन्ती बहुश्रुताः। दशज्योतिश्शतज्योतिस्सहस्रज्योतिरात्मवान् । दशपुत्रसहस्राणि दशज्योतेर्महात्मनः। सती दश गुणाश्चान्ये शतज्योतरिहात्मजाः। भूयस्ततो दश गुणास्सहस्रज्योतिषस्मुता। तेभ्योयं कुरुवंशश्च यदूनां भारतस्य च । भरतस्य ययातीक्ष्वाकुवंशश्च राजर्षीणाञ्च सर्वशः। संभूता बहवो वंश्या भुतसंघास्सुवर्चसः। वंशा भूतसर्गाः मुविस्तराः 1 Read वृहदण्डः 1 Read ज्योतिब्र WRead था.
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy