SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 134 THE INDIAN ANTIQUARY. [Mar, 1898. A fragment of the Sambhava-Parvan is found in MS. Whish No. 158. This is a tiny palm-leaf MS. written in Malayalam (Tulu) characters, and containing fragments of a work (or works) on ritual, and at the end twelve chapters of the Sambhava-Parvan. This Parvan, as stated above, begins with the second Adhyaya of the Adiversávatárangparvan in our editions, just where the Astiku-Parvan ends in MS. Whish No. 65. The first three Adhyâyas correspond (with numerous various readings) to I. 60-62 of the Mahabharata in the Devanagari editions. But the fourth Adhyaya is not found in the Northern recension. It contains a genealogy of Půru corresponding to that found in 1 95, 6-87 of our editions. It begins: वैशं [1] पूरोर्वेशमहं धर्व राज्ञाममिततेजसा [1] प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृणु। दक्षस्यादितिरादितेर्विवस्वान्विवस्वती मनुः मनोरिला इळायाः पुरुरवा: पुरुरवस भायुरायुषो महपः नहुषस्य ययातिर्ययाते भार्ये बभूवनः उशनसी दुहिता देवयानी वृषपर्वणश दुहिता शर्मिष्ठा नाम [1] समानुवंशो भवति [1] बर्द्ध चतुर्व चोभी देवयानी बजावत[1] दुर्घ चामुं च पूरं च शर्मिष्ठा वार्षपर्वणी [] तषबीचदिवाःपुरोः पोरवाः etc..... The passage referring to Sakuntall and the birth of Bharata (I. 95, 27-32) rans as follows in our chapter : भषानुवंशी भवति [1] अस्स सरस्वतिपुत्र मिलनारादजायत [1]. लखनबामात काळिम्यां पस्नुरात्मज।। इलिलस्तु खलु रथन्ती दुषन्तादीन् पस्त पुत्रानजमयत् तुज्यन्तस्तु लक्षणां नाम भागीरथीमुपयेमे तस्यामस्य जजो जनस्तुमजय" दुषन्तस्तु विश्वामित्रदुहितरं शकुम्तळां नामापयेमे सस्थामस्य नई भरता तत्र हो श्लोको भवतः [1] माता भस्व पितुः पुत्री यस्माजातस्स एव सं [1] भरस्व पुर्ण दीष्वन्सिस्यमाह शकुन्तला [1] रेतोधाः पुष नयति नरदेव थमक्षयं [1] वं चास्य धासा गर्भस्थ सत्यमाह शकुन्सळा [1] भरतस्तु खलु कारोवीमुपयेमे सार्वसेनी मनन्दा नामा: तस्यमस्व मझे। भुमन्युः । etc. The chapter ends, as follows: परीक्षिच खलु मद्रवर्ती मामीपबेमे तस्यामस्व जज्ञे जममेजव[1] जनमेजवस्तु खलु वपुष्टमायां की पुत्री जमवामास शतानीकं शंखं[] शतानीकः खलु वैदेहीमुपबेमे तस्थामस्व जज्ञे पुत्राश्वमेधवदत्ता [1] रस्थेष पूरोर्वेशस्ते पाण्डवानां च कीर्तितः [1] रोवेचमिम श्रुत्वा सर्वथा वै प्रमुच्यते ॥ इति संभर्वणि वंशसंकेमवो नाम चतुस्यों द्धधायः * The colophons treat thin maneparate Parwana..इति श्रीमहाभारते सम्भवपर्वणि प्रथमोध्यायः॥ पुररुरवाः MS. Read अस्सरस्वतीपुष. - Rend इलिलं ज? - Read जज्ञे जनमेजय: ? Read भस्त्रा ? 8 Rend स.I Rend दौन्ति सत्यमाह.. Read °सेनी सुनन्दानाम? Read तस्यामस्य जजे. In Read जनमेजबः - Rond अमेधरता Reud परो. Read संभवपक्षण Read सोपी !
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy