SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ MAY, 1398.] THE SOUTH-INDIAN RECENSION OF THE MAHABHARATA. M. Adiyaradny 23, 216-27. Grantha MS. रामपरि वर्त्तनान्तकृत् । श्वानमुपास्थितानिमिर मभ्रगोश्वरं । महाबल गरुडमुपेत्य खेचरं परावरं वरदमजेयविक्रमं । Deest. सूतः । एवं स्तुतस्तु देगा। तेजसः प्रतिसंहारमात्मनस्तु चकार ह । इति श्रीमहाभारते आयोजन नवमोचायः ॥ Granthin MS. मेघस्तनिताने घोंघमंबरं समपद्यत । Deest. नागानामुत्तमो हर्षस्तथा वर्षति वासवे । आपूर्यत मही चापि सलिलेन समन्ततः ॥ Deest. इत्यास्तीके एकादशोद्ध्यायः ॥ अं सुतः ॥ Deest. नाना है। Deest. सागरां परिक्षितं पक्षिसंघविनादितं । विचारा भवस्तथा पयारेवि 216 22 N. Adiparoan 26, 5-27, 4. 5a 66 7a 16 36 4a 46 End of the Grantha MS. Whish No. 65. हन्त तेहं प्रवक्ष्यामि महदाख्यानमुत्तमं । कृष्णद्वैपायन मतम् महाभारतमादितः । तजुषस्वोत्तममते कथ्यमानम्महाद्वेिज | शंसितुतन्मनोहर्षो ममापीह व वर्द्धते ॥ इति श्रीमहाभारते शतसहस्रिकायां संहितायामादिपर्वणि आस्तीके भास्ती कवरप्रदानन्नाम चत्वारिंशोद्ध्यायः ॥ हरिः ओं शुभमस्तु ॥ Devanágarl (Bombay) edition. प्रलय 0. Adiparoan, 59, 9-10. पागता वलन समानवसं वितिभिरमीच महाब खेचरं । Slokas 23-26 follow here in the B. edition. Deest. 'मात्मनः स आदिपर्वणि आस्तीकपर्वणि सप त्रयोविंशोऽध्यायः ॥ Devanagari (Bombay) edition. "निपपतेः । 56 तैर्मेधैः सततासारं वर्षद्भिरनिशं तदा । Ga नष्टचन्द्रार्कीकरणमम्बरं समपद्यत । 76 रसातलमनुप्राप्तं शीतलं विमलं जलं । Su तदा भूरभवच्छना जलोर्मिभिरनेकशः । 86 रामणीयकमागच्छन्मात्रा सह भुजंगमाः । इति श्रीम' आदि आस्ती सौपर्ण पाशोऽध्यायः ॥ २६ सौतिरुवाच । 1a संप्रहृष्टास्ततो नागा जलधारानुतास्तदा द्वीपमा वै 20 तं द्वीपं मकरावासं विहितं विश्वकर्मणा । 26 तत्र ते लवणं घोरं ददृशुः पूर्वमागताः । 30 सुपर्णसहिताः सर्पाः काननं च मनोरमं । भवनैराकृत रम्यैस्तथा पद्मा Devanagari (Bombay) edition. ते कथयिष्यामि 133 शृणु सर्वमशेषेण कथ्यमानं मया द्विज । महान् प्रवर्तते आदिपर्वणि अंशावतरणपर्वणि कथानुबन्धे एकोनषष्टितमोऽध्यायः ॥ ५९ ॥
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy