SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ MAY, 1898.] THE SOUTH-INDIAN RECENSION OF THE MAHABHARATA. 135 The next following adhyayas 5.9 correspond to I. 63-67 of the Nigart editions. But the Sakuntall episode told in Adhyayas 68-74 of our editions is not found in our fragment. Instead of it we find the 10th Adhyűya which contains a genealogy of Bharata, beginning with Para, and ending with the brief statement that Durganta had two sons, viz., Janamejaya by Lakşana, and Bharata by Sakuntala. I give here the text of this chapter : जनमेजयः[1] पुत्रं ययातेः प्रश्रूहि पूर्फ धर्मभृतां वरं [1] आनुपूर्येण ये धान्य पूर्विशषिवर्द्धनाः [11] विस्तरेण पुनहि दोव्वन्तेजनमेजयात् [1] सबभूव यथा राजा भरतो द्विजससमः [॥] वै[u] पूरुपतिशाईल यथैवास्य पिता नृपः [1] धम्मैनित्यस्त्वितो गश्यशक्रवीर्यपराक्रमः [1] प्रवीरशतरुच्योच प्रय:58 पुत्रा महाबलाः [1] पूरोः पोष्टयामझायन्त प्रचीरस्तष शभाक् [1] नमस्पुरभवत्तस्माच्छूरः शैय्यामुत स्मृतः [1] पृथिव्यां सामरान्तावां राजा राजीवलोचनः [॥3 सुभूचाभबशेवामी सौवीरातनयारवय: [1) नमस्योरभवन् पुषाभूरास्सर्वे महारथा : [1] सुन्वन्तं वसुनाभं च गग्गरम्यौ यशस्सिमो [1] भूरानुभयती राजा जनयामास वीर्यवान् [1] यवीयान् सुन्वतः पुत्रो रथन्तर्योमज्ञायत [1] शूरश्च दृढधन्वा च वपुष्मांश्च नृपोत्तमः [11] रुद्राश्वपृषदश्वं च रथदश्वं गयम्मनुः [1] यवीयाञ्जनयामासा0 गन्धया भीमविक्रमान् [1] रुद्राश्वस्थ महापाही दशाप्तरसि सूनवः [1] यज्वानो जज्ञिरे पुत्राःप्रजावन्तो यशस्विनः [11] कचेपुरथ कक्षेपुः कृपणेपुश्च वीर्यवान् [1] स्थण्डिले पूर्वनेपुन स्थलपुश्च महाबलः [1] तेजोपुर्बलवान्धीमानृयेपुश्चेन्द्रविक्रमः [1] धर्मपुस्सन्सतेपुश्च दशमी देवविक्रमः [1] भनाधृष्टचा सुतास्तात राजसूयाधमेधिनः [1] भन्तिनारस्ततो राजा विद्वांचर्चे पुतीभवत् [1] बस्नुमोय प्रतिरथं दुर्म चाप्रतिम युधि [1] एतान्दै सुषुवे साडी अन्तिनारासरस्वती [1] सेषां पस्नुमहावीर्यः पौरवं वंशमुहहन [1] आजहार यशो दी जिगाव च वसन्धरः [1] इलिल सुधुवे त्रस्नो प्यमुना वै यशस्विनी [1] सोपि कृत्स्नामिमां भूमि विजिग्ये जयतां वरः [1] रथन्तर्यामृषी पश्च पञ्चभूतापमांस्तथा [1] - Read चान्ये. m sic. Only the aksara च्यो is not quite clear. The editions have वीरेश्वराचास्नयः in the correspondin passage I. 94, 5. - Read यशस्विनी. Read मास. 1 Road Ogr. The forms in oq found in I. 94, 10 sq. of the editions are more plausible. It is also possible to read in our MS. The mistake, if mistake it be, "g for 'y would point to Nagart original. In Malayalam pa and va are hardly distinguishable; but pa and ya are never confounded. • May be read इलील or इलितं.
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy