SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 132 Grantha MS. सार्द्धन्देवगणैस्सर्वैर्वचनञ्चान्वमोदत । बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया । उपवीयविषाण्येते दन्तभूका महाबलाः । तेषान्तीक्ष्णविषत्वाद्धि प्रजानाञ्च हिताय वै । Deest. " 33 33 33 19 "" THE INDIAN ANTIQUARY. प्रादाद्विषहिणीं विद्यां काश्यपाय महात्मने । एवं शतेषु नागेषु का च द्विजसत्तम । उमापतस्तस्याः कद्रू कार्कोटको ब्रवीत् । मातरं परमप्रीतस्तदा भुजगसत्तमः । आविश्य वाजिनं मुख्य वालो भूत्वाञ्चनप्रभः । दर्शयिष्यामि तत्राहमात्मानं काममाश्वस । एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी ॥ इति श्रीमहाभारते आस्तीके कब्रुवाक्यन्नाम सप्तमोद्धधायः ॥ Grantha MS. अद्ध्यात्मयोगनिद्राञ्च परमनाभस्य संवतः । युगान्तकालशयनं विष्णोरमिततेजसः । Deest. 31 बडा मुख दीप्ता ने तो यह व्यप्रदं शुभं । अगाधतल विस्तीर्णमप्रमेयं सरित्पर्ति । महानदीभिर्बह्वीभि स्पद्धयेव सहस्रशः । अभिसाय्यमाणमानेशन्तत्र तत्र समन्ततः । K. Adiparsan, 20, 10-16. 10 11 16c 14 16 17a 176 L. Adiparvan, 21, 14-22, 12. 21, 18 Deest. गंभीरन्तिमिमकरो प्रसंकुलन्तं गर्जन्तञ्जलचररावनादितेस्तैः विस्तीर्ण न्ददृशु" तुरंबरप्रकाशन्ते गाधनिधिमुरुमभसामपारव इत्येवं । Deest. - झषमकरोम्मिसंकुलन्तं गभीरं विकसितमंबरप्रकाशं ॥ पाताळ ज्वलनशिखाविदीपितान्तं पश्यन्त्यो द्रुतमभिपेततुस्तदानीं ॥ 22,12 इत्वास्तीके समुद्रवर्णननामाष्टमोद्धधायः ॥ 40 Read विषा होते. Devanagari (Bombay) edition. र्वाचं तामन्वमोदत तिग्मवीर्यविषा ह्येते दन्दबूका च 12 युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणां । 126 अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये । तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते । 13 एवं संभाव्य देवस्तु पूज्य कद्रू च तां तदा । आइय कश्यपं देव इदं वचनमब्रवीत् । 14 यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ । विषोल्बणा महाभोगा मात्रा शप्ताः परंतप । 15 तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन । 16a दृष्टं पुरातनं ह्येतयंज्ञे सर्पविनाशनं । 166 इत्युक्का सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिं । 'हरी विद्यां कश्यपाय Deest. [MAY, 1898. 33 33. आदिपर्वणि आस्तीकपर्वणि सौपर्णे विंशोऽध्यायः ॥ वडवा अगाधपारं Devanagari (Bombay) edition. पद्म गावि 150 परमास्याभयप्रदं । 156 डिवाहवार्दितानां च असुराणां परायणं । शिवं शं ददृशाते महार्णव 170 आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः । सेवनावे: "मंभसामनन्तं Here follows I. 22, 1.11. इत्येवं तरलतरोर्मिसंकुलं ते गंभीर पाताल' 'सांगं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते इति श्रीमहाभारते आदिपर्वणि आस्तीकपणे सोपने समर्थन नामानियोऽध्यायः ॥ 41 Read शत्रु
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy