SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ THE SOUTH-INDIAN RECENSION OF THE MAHABHARATA. 181 Adiparvan, 14, 6-15, 11. "Grantha Ms. Devanagari edition (Bombay). वासुकिः। वासुकिरुवाच । जरत्कारी जरुत्कार स्वसेयमनुजा मम । जरत्कारुः Deest. 68 प्रतिगृणीष्व भार्याय मया दत्तां सुमभ्यमा । स्वदय रक्षिता पूर्व प्रतीच्छे मान्द्रिजोत्तम । Deest. 7a एवमुक्का ततः प्रादाबार्याथै वरवर्णिनीं। 76 स च सां प्रतिजमाह विधिदृष्टेन कर्मणा। इति श्रीमहाभारते आदिपर्वाण आस्तीकपर्वणि वासुकिस्वसवरणे चतुर्दशोऽध्यायः॥१४॥ सूतः। सौतिरुवाच । मात्रा हि भुजगाइशप्ताः पूर्व ब्रह्मविदां वर । जनमेजयस्य वो यज्ञे धक्ष्यस्यनिलसारथिः। तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः। स्वसारमृषये तस्मै सुवृत्ताय महात्मने। सुत्रताय. स च ता प्रतिजमाह विधिदृष्टेन कर्मणा । अस्ताको नाम पुत्रश्च तस्याजज्ञे महात्मना। तस्यां जज्ञे महामनाः सपस्वी च महात्मा च वेदवेदांगपारगः । समस्सर्वस्य लोकस्य पितमाभयापहः । अथ कालस्य महतः पाण्डवेयो नराधिपः। दीर्घस्य कालस्व आजहार महायज्ञ सर्पसत्रमिति श्रुतं । तस्मिन् प्रवृते सत्रे तु सर्पाणामन्तकाय वै । प्रवृत्ते मोचयामास तावच्छापाइस्तीकस्य महातपाः । तानागानास्तीकः सु नागांश्च मातुलांश्चैव तथा संबन्धिबान्धवान् । भ्रातृ॑श्च तथैवान्यान्स पन्नगान् पितुंश्च तारयामास सन्तत्या तपसा तथा । वृतश्च विविधै ब्रह्मन् स्वाद्धबायश्चानणोभवत् । व्रतैश्च विविधैर्य देवांश्च तर्पयामास य. विविधदक्षिणः। ऋर्षांश्च ब्रह्मचर्येण सन्तत्या च पितामहान् । अपहृत्य गुरुं भारं पितृणां संशितव्रतः। जरत्कारुर्गवस्वर्ग सहित स्वैः पितामहे । आस्तीकच सुतं प्राप्य धर्माच्चानुत्तमम्मुनिः। 10 जरत्कारुस्सुमहता कालेन स्वर्गमेयिवान् । एतदाख्यानमास्तीकं यथावत् कथितम्मया। प्रबेहि भृगुशार्दूल किं भूयः कश्यतामिति ।। 11 किमन्बस्कथयामि ते इति श्रीमहाभारते आस्तीके आदिपर्वणि आस्तीकपर्वणि द्वितीयोद्ध्यायः॥ सर्पाणां मादशापप्रस्तावे पच्चरशोऽस्वायः॥ Adiparvan, 16, 22-25. Devanagari (Bombay) edition. Grantha MS. एवं शस्या ततः पुत्रो विनतामन्तरिक्षगः। . भरुणो दृश्यते ब्रह्मन् प्रभातसमये तदा । Deest. गरुडोपि यथाकालं जज्ञे पन्नगस्यवनः। स जातमात्री विनता परित्यज्य खमाविशत्। आशस्यन्नात्मनो भोज्यमनं विहितमस्य यत् । विधात्रा भगुशार्दूल क्षुधितस्य बुभुक्षतः॥ इति श्रीमहाभारते आस्तीके पर्वणि त्रितीयोद्धघायः॥ यदा 23 आदित्यरथम वास्ते सारथ्यं समकल्पयत् । पनगभोजनः 24 अधितः पतगेश्वरः भादिपर्वणि आस्तीकपर्वणि सादीनामुत्पत्ती घोडशोऽध्यायः॥ - Read यदि
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy