SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 130 THE INDIAN ANTIQUARY. [MAY, 1898. G. Adiparvan, 8,25. Devanagari edition (Bombay). Grantha Ms. प्रमतिस्सह पुत्रेण तथान्ये वनवासिनः। तान्ते कन्यां व्यसुन्दृष्ट्वा भुजगस्य विषादितां । रुरुतुः कृपयाविष्टा रुरुस्त्वात्तो बहिर्गतः । ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपविशस्तदा ।। इति श्रीमहाभारते आदिपर्वणि पौलोमे प्रमाविवाहाहस्थापनाम सप्तमोद्धघायः ।। । __ तौ बहिर्ययो वोपा पौलोमपर्वाण प्रमदरासर्पदंशे अष्टमोऽध्यायः H. Grantha Ms. सूतः। रुरुस्त्वय वनं सर्व पर्यधावत् समन्ततः। समृषिन्द्रष्टुमन्विच्छन् संश्रान्तो न्यपतत् भुवि। Deest. Alipai van, 12,4.136a. Devanagari edition (Bombay). सौतिरुवाच। रुरुश्चापि 4 समृर्षि नष्टम" स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत् । 5सदृषेर्वचनं तथ्यं चिन्तयानःपुनःपुनः। रुरुश्चायात्तदा 7 8 लब्धसंज्ञो रुरुस्सोयन्तश्चाचख्यो पितुस्ता । पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोयंवत् । अपृच्छत् पितरं भूयस्सोस्तीकस्य वचस्तथा। आख्यातवांस्तदाख्यानं दुण्डुभेनाथ कीर्तितं । तत् कीर्यमान भगवञ्छ्रोतुमिच्छामि तखतः। पिता चास्य तदाण्यानं पृष्टस्सर्वन्त्यश्वेश्यन् ।। इति श्रीमहाभारते आदिपर्वणि शससहनिकायां संहितायां पौलोमे रुरुप्रमो नामाष्टमोजूधायः॥ ओं पौलोमं समान ॥ ओं शौनकः। किमत्य राजशार्दूलस्स राजा जनमेजयः। सर्पसत्रेण सर्पाणां गतोन्तन्तबदस्व मे। . Deest. आस्तीकस्तु द्विजश्रेष्ठः किमत्य जपतां वरः। मोशयामास भुजगान्दीमात्तस्माबुताशनात् । स्य पुत्रस्स राजासीत् सर्पसत्रं य ाहरत् । स चिद्विजातिप्रवरः कस्य पुत्रो वहस्व तत् । श्रोतुमिच्छाम्यशेषेण कथामेताम्मनोहरां । आस्तीकस्य पुराणस्य ब्राह्मणस्य तपस्विनः । पौलोम. सर्पसत्रप्रस्तावनायां हादशोऽध्यायः॥ समाप्त पौलोमपर्व । अथास्तीकपर्व ॥ शौनक उवाच ॥ 1 2 निखिलेन यथा तत्त्वं सौते सर्वमशेषतः। कश्च 'न्प्रदीसाइसरेतसः कस्य अभिधत्स्व मे Deest. See below. सूतः। सातिरुवाच । __ नमास्तीकं यथैतत्पोच्यते विज महाख्यानजास्तीकं यत्रैतत् प्रोच्यते बुधैः। सर्वमेतदशेषेण श्रुणु मे वदतां वर । इति श्रीमहाभारते आदिपर्वण्यास्तीके प्रथमोध्यायः॥ शौनक उवाच । श्रोतुमिच्छाम्यशेषेण कयामेतां मनोरमां। . आस्तीकस्य पुराणाह्मणस्य यशस्विनः। I. 13,6a No Adhyâya ends here, - Read °सबै न्य
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy