SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ APRIL, 1898.) THE SOUTH INDIAN RECENSION OF THE MAHABHARATA. 99 SoutheIndian Ms. Devanagari Edition (Bombay). यशापोत्सर्गश्च विदुरस्य प्रवासनं । 1496 शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च। किसेरकवधाण्यानं वृष्णीनामागमस्तथा। 1504 किमीरस्य वधश्चात्र भीमसेनेन संयुगे। पाण्डवानाञ्च सर्वेषां सौभाख्यानन्तथैव च । 1506 वृष्णीनामागमश्चात्र पचालानां च सर्वशः।। पाञ्चालागमनञ्चव द्रौपद्यावाश्रमोक्षणं । 15la श्रुत्वा शकुनिना यूते निकुत्या निर्जितांश तान Deest. 1516 क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना । 152a परिदेवनं च पावाल्या वासुदेवस्य संनिधौ। 1526 आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितं । 153a तथा सौभवधाख्यानमत्रवोक्तं महर्षिणा। 1536 सुभद्रायाः सपुबायाः कृष्णेन द्वारकापुरी। 1544 नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह। 1546 प्रवेशः पाण्डवेयानां रम्ये दैतवने ततः। 155a धर्मराजस्य चात्रैव संवादः कृष्णया सह । 1556 संवादच तथा राज्ञा भीमस्यापि प्रकीतितः। 1560 समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा। 1566 प्रतिस्मृत्याथ विद्याया दानं राज्ञो महर्षिणा। 157a गमनं काम्यके चापि व्यासे प्रतिगते ततः। अस्त्रताविवासच पार्थस्यामिततेजसः। 1570 महादेवन युद्धञ्च किरातवपुषा सह । 1584 दर्शनं लोकपालानां स्वर्गारोहणमेव च । 1588 नामस्त्रप्रामिस्तथैव च Deest. 159. महेन्द्रलोकगमनमस्वार्थ च किरीटिनः।। 1596 यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी। दर्शनं बृहदश्वस्य महर्भावितात्मनः। 1600 युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनं । 1606 व्यसनं नळोपाख्यानमत्रैव धम्मिष्ठकरुणोदये। 16la नलो. दमयन्त्या स्थितिय॑त्र नळस्य व्यसनागमे। 1616 नलस्य चरितं तथा Deest. 162a तथाक्षहृदयप्राप्तिस्तस्मादेवमहर्षितः। 1626 लोमशस्यागमस्तत्र स्वर्गापाण्डुसुतान्प्रति । वनवासगतानाञ्च पाण्डवानाम्महात्मनां। 1630 स्वर्गे प्रवृत्तिराख्याता रोमशेनार्जुनस्य च । 1636 लोम Deest. 164a संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया। 1648 सीनां च फलप्राप्तिः पुण्यस्वं चापि कीर्तितं । 105a पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा। तीर्थयात्रा तयैवात्र पाण्डवानाम्महात्मना। 1650 च तत्रैव ____Deest. 1660 तथा यज्ञविभूतिश्च गवस्यात्र प्रकीर्तिता। आगत्वमपि चाख्यानं यत्र वातापिभक्षण। 167a लोपामुद्राभिगमनमपत्यार्थषेरपि । 1676 स्षेस्तथा ततश्येनकपोतीयमुपाख्यानमनन्तर। 173a मनुत्तम इन्द्रोग्निर्यत्र धर्मस्य जिज्ञासाथै शिचिनप। 1736 इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासच्छिबि नपं । ऋश्यभंगस्य चरितं कौमारे ब्रह्मचारिणः । 1680 ऋष्य कौमार जामदग्न्यस्य रामस्य चरितं भूरितेजसः। 1686 कार्तवीर्यवधी यत्र हेहयानाच्च वर्ण्यते । 169a देह Deest. 1696 प्रभासतीय पाण्डूनां वृष्णिभिश्च समागमः। 1716 मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितं । तीर्थयात्रा तयैवाब पाण्डवानाम्महात्मना। 1656 | repeated, occurred already above after 1635. कर्णस्य परिमोक्षोत्र कुण्डलाभ्यां पुरन्दरात | 166 नियुक्ती भीमसेनश्च द्रौपद्या गन्धमादने । 1774 . .. .... . . . सौगन्धिकार्यऽसौ नलि. बत्र मन्दारपुष्पा] नळिनीन्तामधर्षयत् । 1786
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy