SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 98 THE INDIAN ANTIQUARY. [APRIL, 1893. शाङ्गयो त 1316 South-Indian Ms. Devanagari Edition (Bombay). भभिमन्यास्सुभद्रायां जन्म चोत्तमतेजसः। 1266 Deest. 1274 द्रौपद्यास्तनयानां च संभयोनुप्रकीर्तितः । 1276 विहारार्थ च गतयोः कृष्णयोर्यमुनामनु । संप्राप्तिश्चक्रधनुषः खाण्डवस्य च दाहनं। 128a धनुषोः मयस्य माक्षी ज्वलनात् भुजगस्य च मोक्षणं। 1286 महर्षेभन्दपालस्व शान्तिनयसंभवः । 129a इत्येवमादिपर्वोतं प्रथम भुवि विस्तरं । 1296 इत्येतदा अधायानां शते देतु संख्याते परमर्षिणा। 130a अष्टावशेष चाडयाया व्यासेनोनमतेजसा । 1306 सप्तर्विशतिरध्याया अष्टौ श्लोकसहस्राणि शतान्यष्टौ तथैव च। 13la अष्टौ श्लोकशतानि च श्लोकाश्च चतुराशीति दृष्टो अन्थो महात्मनः। "तिर्मुनिनोक्ता महात्मना द्वितीयन्तु सभापर्व बहुवृत्तान्तमुच्यने । सभाक्रिया पाण्डवानां किंकराणाञ्च दर्शनं। 132 लोकपालसभाख्यानं नारदादेवदर्शनात् । °दर्शिनः राजस्थस्य चारंभी जरासन्धवधस्तथा। 133 गिरिजजे निरुद्धानां राज्ञां कृष्णेन मोक्षणं! 134a 1348 तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः। Decst. 135a राज्ञामागमनं चैव साहणानां महाक्रती। गजसूर्यसंवाद शिशुपालवधस्तथा। 1356 यज्ञे विभूतिन्दृष्ट्वा तान्दुःखामर्षान्वितस्य च । 1360 तां दृष्टा दुर्योधनस्यापहासो भीमेन च सभातले । 1866 स्थाव यत्रास्थ मन्युरभवयन तमकल्पयन् । रुद्भूतो येन द्यूतमकारयत् यत्र धर्मसुताते शकुनिः कितवोजयत् । 137 सुतं यत्र यता ममा द्रौपदी नौरिवार्णवे। मग्नां द्रौपदी वात् 138a Deest. | 1380 धृतराष्ट्रो महाप्राज्ञः स्नुषां परमनुःखितां । गच्छतश्चातिरुष्टांस्तान ज्ञात्वा दुर्योधनो नृपः। 139a. तारयामास तांस्तीर्णान् पुनरेव सतो यूते समाह्वयत पाण्डवान् । 1396 Deest. 140a जित्वा स बनवासाय प्रेषयामास तस्तितः। एतत्सर्व सभापर्व व्याख्यातं परमर्षिणा। 1406 समाख्यातं महात्मना, अजपायास्सप्तति ज्ञेया द्वौ चाच परिसंख्यया । 14la जेयास्तथा चाष्टौ प्रसंख्यया चतुश्लोकसहस्राणि पञ्चश्लोकशतानि च। 1416 श्लोकानां वे सहने तु श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन् प्रकीर्तिताः । हिजोत्तमाः अतः परन्तृतीयन्तु ज्ञेवमारण्यकं परं । महत् वनवास प्रयानेषु पाण्डवेषु महास्मसु । पोरानुकंपा अजतो धर्मराजस्य धर्मतः। 143 गमनं चैव धर्मपुत्रस्य धीमतः Deest. 144a अन्नौषधीनां च कृते पाण्डवेन महात्मना। 1446 द्विजानां भरणाय च कृतमाराधनं रवेः। धौम्योपदेशात्तिग्मांशुप्रसादादनसंभवः। 145a Deest. 1456 हितं च अवतः क्षनुः परित्यागोंबिकासुतात् । 146a त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा। 1466 पुनरागमर्म चैव धृतराष्ट्रस्य शासनात् । 147a कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः। 1476 वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्य च। 148a तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतं । 1486 निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च । | 1494 मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनं । 142
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy