SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 100 THE INDIAN ANTIQUARY. [APRIL, 1898. Devanagari Edition (Bumboy). युद्धमभवस्ममहद्रा सोक. 1700 घयोति पीतिनो South-Indian MS. यत्रास्थ सुमहद्युद्धमभवद्राक्षसैस्सह । 179a यौवापि महावीमणिमस्प्रमुखैस्तथा। 1798 सौकन्यमपि चाण्यानस्यवनो यत्र भार्गवः। 170a शय्यातियज्ञेनासत्यौ कृतवान् सोमपीथिनी। ताभ्याञ्च यत्र स मुनियौवनं प्रतिपादितः। 171a जन्तूपाख्यानमत्रैव वघस्समुपवय॑ते । पुत्रेण सोमकः। 172a पुत्रार्थमयजदाजा लेभे पुत्रशतच्च सः। 1726 अष्टावक्रीयमत्रैव विवाद यत्र वन्दिनं । 174a विजित्य सागरं प्राप्नं पितरं लब्धवानृषिः। 1760 Deest. यत्र पुत्रेण सोमकः विवादो यत्र बन्दिना जटासुरस्य चात्रैव वधस्समुपवर्ण्यते। 180a अवाप्य दिव्यान्यरवाल गुर्वस्य सव्यसाचिना। 18ta निवातकवचैर्यद्धं हिरण्यपुरवासिभिः। 185a समागमश्च पार्थस्य भ्राभिर्गन्धमादने । 1830 Deest. 1740 अष्टावक्रस्व विपर्जनकस्याध्वरेऽभवन् । 1754 नैयायिकानां मुख्येन वरुणस्यात्मजेन च । 1756 पराजितो यत्र बन्दी विवादेन महात्मना। 1768 गन्धमावनयात्रा च वासो नारायणाश्रमे । 1776 जन्पथि महाबाहुर्दृष्टवान्पवनात्म। 178a कदलीपण्डमध्यस्थ हनूमन्सं महाबलं । च वयो राक्षसस्य वृकोदरात गुर्वर्थ 'पोरैदानवैः सुरशभिः चार्जुनस्य तव भ्रातृभिः सह 1808 वृषपर्वणो राजस्ततोऽभिगमनं स्मृतं । 181a भाटिषणाश्रमे चैषां गमनं वास एव च । 1810 प्रोत्साहनं च पावाल्या भीमस्या महात्मनः। 182a कैलासारोहणं प्रोक्तं यत्र यक्षेत्रलोस्कटः। 1820 युद्धमासीन्महाघोरं माणिमत्प्रमुखैः सह । 183a समागमच पाण्डूनां यत्र वैश्रवणेन च। 1846 निवासकवचैयुद्धं हिरण्यपुरवासिभिः। 1856 पौलोमैः कालकेयैश्च यत्र युद्ध किरीटिनः। 186 वधवेषां समास्थाती राज्ञस्तेनैव धीमता। 1860 अस्वसेदर्शनारम्भो धर्मराजस्य संनिधौ। 187a पार्थस्य प्रतिषेधश्च नारदेन सुरार्षिणा। 1876 अवरोहणं पुनश्चैव पादूनां गन्धमादनात् । 188a भीमस्थ ग्रहण चात्र पर्वताभोगवर्मणा। 1888 भुजगेन्द्रेण बलिना सस्मिन्सुगहने वने | 189a अमोशवयानं प्रभानुक्त्वा युधिष्ठिरः। 1898 काम्बकागमन चैव पुनस्तेषां महात्मनां। 190a सत्रस्थांध पुनटुं पाण्डवान्पुरुषर्षभान् । 1906 वासुदेवस्वागमनमःव परिकीर्मितं । 1914 मार्कण्डवसमास्वायामुपास्थानानि सर्वधः। 1916 पृथोवैन्यस्व यत्रोकमास्थान परमर्षिणा। 1928 मत्स्योपाख्यानमवैव प्रोच्यते तदनन्तरं । 1930 ऐन्द्रगुनमुपास्यानं धौन्धुमारं तथैव च।. 194a पतिव्रतायाश्चास्कान सथैवाङ्गिरसं स्मृतं । 1948 द्रौपचाः कीर्तितधात संवादः सत्यभामया। बद्धः सुयोधनः पाषयाचा च गन्धर्व युद्ध किरीटिना। 1956 जयद्रधनापहारी द्रौपद्याश्चाश्रमान्तरात् । 1986 यौनमन्वगात् भीमो वातवेगसमी जवे। 199a मार्कण्डे यसमाख्यायामुपाख्यामानि सर्वशः। 198a धाम वायु. समास्था च पुराणं परिकीर्खने
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy