SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 184 THE INDIAN ANTIQUARY. [JULY, 1883. [1] [1] [15] [ लभदंडं परामुखीकृत्य [1] शस्त्रशतशुद्धदेहः स्वर्गमगादेक एवासौ ।। [१] तस्याशेषनराधिपहृतयशस स्वर्गलोक गतकीत्तेः। श्रीमानकालवर्षस्तनयः समभूत्कुलालंवः । [] वलभदंडाक्रांतं विघटितदुष्टानुजीविवगर्गेण । पि-' तृपर्यागतमचिरान्मंडलमध्यासितं यन || [*] प्रियवादी सत्यधनः श्रीमाननुजीविवत्सलो मानी । प्रतिपक्ष क्षोभकरः |भतुंगः शुभकर: सुहृदां ।। [35] तस्मि स्वग्गीभूते गुणवति गुणवान् गुणाधिकप्रीतिः । समभूद्धवराजस [16] मो ध्रुवराजस्तुष्टिकलोके || [७] इतोभिमुखमापतत्वलगूर्जराणां वलं (I) इतो विमुखताभो विकृतिमागता वान्धवाः [0] _ इतोनुजविकुचितं शममगात्समस्तं भयादहो स्फुरणमद्भुतं निरुपमेंद्र खडस्य ते ॥ [37] गूर्जरवलमतिवल[19] वत्समुद्यतं वृंहितं च कुल्पेन । एकाकिनैव विहितं परागृखं लीलया येन ॥ [19] यश्चाभिषिक्तमात्रः परं [1] यशः त्यागशौर्यतोवाप । शुभतुंगजोतितुगं पदं पदामोति नाचित्रं ।। [१] यश्च स्वभुजवलाजितमपीह रा[29] ज्यं विभज्य भृत्यानां । भयमपि विद्वेषिजने धनं ददावत्थिने कामं ।। [01 धारावर्षसमुन्नति गुरुतरामालो क्य लक्ष्म्या युतो धामव्याप्तदिगन्तरोपि मिहिरः सदश्यवाहान्वितः । यात: सोपि शमं पराभवतमोव्याप्ताननः [१] किं युनर्येतीवामलतेजसा विरहिता हीनाश्च दीना भुवि ।। [१] यं प्राप्य विजितपूर्बजसकलगुणं पालिता. [23] पि सगराधैः 0 प्रियनाथलाभतुष्टा वसुधापि सकामतामाप || [१] तेनेदमनिलविद्युच्चंचलमवलोक्य जीवि Plate II 6. [] तमसारं [0] क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायोयं ॥ [*] स च समधिगताऽशेषमहाशब्दमहा[] सामंताधिपतिधारावर्षश्रीधुवराजदेवः सर्वानेव यथासंवध्यमानकानाष्टपतिविषयपत्तिया [] मकूटायुक्तनियुककाधिकारिकवासापकमहत्तरादीन्समनुदर्शयत्यस्तु वः संविदितं यथा मया [*] मातापित्रोरात्मनश्चैहिकामुष्मिकपुण्ययशोभिवृद्धये ॥ विप्रोभूद्रपल्यां बहुधनजनतासंकुलायर्या - ["] रायां (1) ख्यातः श्रीदोडिनामा जनितजनसुखो ऽध्वर्युसब्रह्मचारी । यस्मिन्नाथजना) ददस्यविरतं प्रा [*] ज्यं कृतान्नादिकं (1) निश्चितोदरपूरणाः समभवन्दुभिक्षकालेष्वपि ।। [*] ना स लब्धा ध्रुवराजदेवात्स •L.13, read °कीतेः, L. 15, read तस्मिन् स्वर्गीभूते. L. 19, read यशस्त्याग ,यदामोति नो. L. 21, read सदश्य .L. 22, read पुनः.
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy