SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [1] JULY, 1883.] RATHOR GRANTS No. III. - 185 [] त्रं ददौ सर्वजनोपकारि । दिने दिने यस्य गृहे नरेन्द्राः सहस्रशो भुंजते भूसुराश्च ॥ [*] तस्य सुतः स[9] त्रपतिः नेमप्यनामा तत्पुत्राय लाक्षायणसगोत्राय जोजिभाअभिधानाय कर्मान्तपुरप्रति[9] बद्धषोडशोत्तरयामशतान्तःपाती पाराहणकं ग्रामः यस्याघा[19] टनानि पूर्वस्यां दिशि कुंडीरवलिका नाम ग्रामः दक्षिणतः माहारांतःपा ती खौराच्छकं नाम ग्रामः तथा दक्षिणत एव जोणन्धा नाम मामः पश्चिम तःमोत्तकाभिधानं ब्राह्मणस्यानं उत्तरतः मोहवासकं नाम ग्रामः [1] एवमयं चतुराघाटनोपलक्षितः सोद्गः सपरिकरः सवृक्षमालाकुलःससीमापर्यन्तः सदंड दशापराधः सोत्पद्यमानवेष्टिकःसधान्यहिरण्यादेयो चाटभटप्रवेश्यः सर्वराजकीयानामहस्त[15] प्रक्षेपणीयःभूमिच्छिद्रन्यायेन आचंद्रार्कार्णवक्षितिसरित्पर्बतसमकालीनः पुत्रपौत्रान्वय[16] क्रमोपभोग्यः पूर्वदत्तदेवदायब्रह्मदायरहितः अभ्यंतरसिध्या शकनपकालातीतसंवत्सरश 1] तेषु सप्तखेकूननवत्यधिकेष्वकतः संवत् ७८९ ज्येष्ठामावास्यायां आदित्य[ग्रहणपणि [1] श्रीभृगुकच्छे नर्मदायां मूलस्थानतीत्ये स्नाखा सत्रप्रवर्त्तनायै वलिचस्वैश्वदेवामिहोत्रादि[कियोत्सर्पणात्यं च उदकातिसर्गेण दत्तः अतोस्योचितया ब्रह्मदायस्थिया भुंजतो भोजयतः Plate III. पषतः कर्षापयतः प्रतिदिशतो वा न केनचित्परिपंथना कार्या। तथागामिनृपतिभोगपतिभिरस्म ४] इंश्यैरन्यै| सामान्यभूदानफलमवेत्य विद्युलोलान्यनियान्यैश्वर्याणि तृणामलमजलविन्दुचंचलं च जीवितमा[ग कलय्य स्वदायनिर्विशेषोयमस्महायोनुमंतव्य: परिपालयितव्यश्च । यश्चाज्ञानतिमिरपटलावृतम[*] तिराच्छिद्यादाच्छिद्यमानं वानुमोदेत सपंचभिर्महापातकैरुपपातकैश्च संयुक्त [:] स्यादित्युक्तं भगवता वेदव्या-10 [] सेन व्यासेन ॥ षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च तान्येव नरके वसेत् ।। [46] विध्या [6] टवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णाहयो हि जायते भूमिदायं भरंतिये ।। [१] अमेरपयं प्रथम सुवणं भूवैष्ण[] वी सूर्यसुताश्च गावः। लोकत्रयं तेन भवेद्धि दत्तं यः कांचनं गां च महीं च दद्यात् ।। [8] बहुभिर्वसुधा भुक्ता राजभिः सगरा[ ] दिभिः । यस्य यस्य यदा भूमिस्तस्य [तस्य तदा फलं ।। [9] यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि [0] निर्मा[१] ल्यवांतप्रतिमानि तानि को नाम साधुः पुनराददीत ।। [50] स्वदत्तां परदत्ता वा यत्नाद्रक्ष नराधिप । महीं महिमता श्रेष्ठ - L. 4, read वेद'. L. 6, read हरन्ति. L. 8, the second तस्य below the line.
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy