SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ JULY, 1883.] RATHOR GRANTS No. III. [20] मासीद्धर्म्मपरे गुणामृतनिधौ सत्यव्रताधि ष्ठिते ॥ [17] रक्षता येन निःशेषं चतुरंभोधिसंयुतं । राज्यं धर्मेण लोकानां कृता तुष्टिः परा ह [21] दि ॥ [18] तस्यात्मजो जगति सत्प्रधितोरुकीर्त्तिग्गोविंदराज इति गोत्रललामभूतः । त्यागी पराक्रमधनः प्रकटप्रताप संतापिताहि [22] तजनो जनवल भोभूत् ॥ [19] पृथ्वीवल्लभ इति च प्रथितं यस्यापरं जगति नाम । यश्वतुरुदधिसीमामेको वसुधां वशे चक्रे || [20] [23] खातासिलताप्रहारविधुरां वध्वा महासंयुगे । लक्ष्मीमप्यचलां चका 183 एकोनेकनरेंद्र वृंदसहितान्यस्तान्समस्तानपि प्रो [24] रविलसत्सच्चामरग्राहिणी (1) संसीदगुरुविप्रसज्जन सुहृद्वं धूपभोग्यां भुवि ।। [2] तत्पुत्रोत्र गते नाकमाकम्पितरिपुव्रजे ॥ श्रीमहाराजशर्व्वाख्यः [5] ख्यातो राज(भवद्गुणैः ।। [22] अस्थिषु यथार्त्यतां यस्समभीष्टफलातिलब्धतोषेषु । Plate IIa. [1] वृद्धिं निनाय [१] रमाममोघवर्षा [भिधा ] नस्य ॥ [23] राजाभूत्तत्पितृव्यो रिपुभवविभवोद्भूत्यभावैकहेतुर्लक्ष्मीमानिंद्ररा [2] जो गुणनृपनिकरांतश्च सत्कारकारी | रागादन्यान्व्युदस्य प्रकटितविषया यं नृपा सेवमाना राजाश्रीरेव चक्रे सक [3] लकविजनोद्गीततथ्यस्वभावं । [2] निर्व्याणावाप्तिवाणासहितहितजना यस्य मानाः सुवृत्तं (1) वृत्तं जित्वान्यराज्ञां चरितमुदयवा [+] स्खलन कृति सहप्रातिराज्य सशंकः (II) लाटीयं मंडलं यस्तपन इव निजस्वामिदत्तं न्सर्व्वतोदिक्स केभ्यः । एकाकी दृप्तवैरि [5] ररक्ष ।। [25] सूनुर्व्वभूव खलु तस्य महानुभावः शास्त्रार्थबोधसुखलालितचित्तवृत्तिः । यो गौणनामपरिवारमुवाह पूर्वी श्री[0] कक्कराज[सुभ]गव्यपदेशमुच्चैः || [20] श्रीकक्कराज इति रक्षितराज्यभारः सारं कुलस्य तनयो नयशालिशौर्यः । त स्याभवद्विभवनन्दितवन्धुसार्थः पार्थः सदेव धनुषि प्रथमः शुचीनां || [27] दानेन मानेन सदाज्ञया वा वीर्येण [ शौर्येण च कोपि [] [ 8 ] भूपः । ए [ते] न तुल्योस्ति न वेति कीर्त्तिः सकौतुका भ्राम्यति यस्य लोके ।। [ 80 ] स्वेच्छागृहीतविषया दृढसंघभाज: ( 1 ) प्रोद्वृत्तदृप्त * L. 23, read विधुरान् बद्धा. Plate II. L. 2 read "रान्तचमत्कार, नृपान् राज्य L. 4, read सह:, राज्ये तरशुल्किक [ रा ]ष्ट्रकूटानुत्खातखड़निजवाहुवलेन जिल्ला योमोघवर्ष इति राज्यपदे व्यधत्त || [ 29 ] पुत्रीयतस्तस्य महानुभावः कृती [ 2 ] [10] कृतज्ञः कृतवीर्यवीर्यः । वशीकृताशेषनरेन्द्रवृन्दो वभूव मनुर्द्धवराजनामा || [30] चन्द्रों जडो हिमगिरिः सहिमः प्रकृत्या वातश्चलश्य ["] तपनस्तपनस्वभावः । क्षारः पयोधिरिति तैस्सममस्य नास्ति येनोपमा निरुपमस्तत एव गीतः ।। [51] रणशिरसेि खड़घति (?) सराङ्को. L. 6, read नयशौर्यशाली L. 8, read 'विषयान् L. 8, read कूटान् । उत्खात, राज्यपदं.
SR No.032504
Book TitleIndian Antiquary Vol 12
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages390
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy